Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Vim., 1, 17.1 kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate /
Ca, Cik., 22, 11.1 abdhātuṃ dehasthaṃ kupitaḥ pavano yadā viśoṣayati /
Mahābhārata
MBh, 1, 24, 11.2 samudrakukṣau ca viśoṣayan payaḥ samīpagān bhūmidharān vicālayan //
MBh, 3, 137, 16.2 jagāma saritaḥ sarvās tāścāpyāsan viśoṣitāḥ //
MBh, 8, 12, 43.2 vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 38.2 gṛhītvārdhaṃ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca //
AHS, Cikitsitasthāna, 9, 5.2 pibet prakvathitās toye madhyadoṣo viśoṣayan //
AHS, Cikitsitasthāna, 17, 1.4 sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet //
AHS, Kalpasiddhisthāna, 2, 38.2 viśoṣya cūrṇayitvā ca dvau bhāgau gālayet tataḥ //
AHS, Utt., 6, 40.1 kāṅkṣīṃ ca hastimūtreṇa piṣṭvā chāyāviśoṣitā /
AHS, Utt., 16, 42.1 mūtreṇaivānu guṭikāḥ kāryāśchāyāviśoṣitāḥ /
AHS, Utt., 29, 11.1 vāyuḥ saṃpīḍya saṃkocya vakrīkṛtya viśoṣya ca /
AHS, Utt., 31, 18.1 māṃsaṃ viśoṣya grathitāṃ śarkarāṃ upapādayet /
Daśakumāracarita
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
Kumārasaṃbhava
KumSaṃ, 3, 65.2 viśoṣitāṃ bhānumato mayūkhair mandākinīpuṣkarabījamālām //
Kūrmapurāṇa
KūPur, 1, 43, 20.1 tīramṛttatra samprāpya vāyunā suviśoṣitā /
Matsyapurāṇa
MPur, 61, 8.2 ādideśa cirād ambunidhireṣa viśoṣyatām //
Suśrutasaṃhitā
Su, Sū., 44, 81.1 kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair viśoṣitam /
Su, Nid., 11, 8.2 saṃpīḍya saṃkocya viśoṣya cāpi granthiṃ karotyunnatamāśu vṛttam //
Su, Nid., 13, 28.1 māṃsaṃ viśoṣya grathitāṃ śarkarāṃ janayet punaḥ /
Su, Utt., 18, 90.2 viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā //
Su, Utt., 20, 11.2 viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 22.1 tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā /
Garuḍapurāṇa
GarPur, 1, 147, 81.1 divākarārpitabale vyāyāmācca viśoṣite /
Rasamañjarī
RMañj, 6, 68.2 pūrayetkupikāṃ tena mudrayitvā viśoṣayet //
RMañj, 6, 163.1 etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /
RMañj, 6, 218.2 viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
RMañj, 6, 258.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /
Rasaprakāśasudhākara
RPSudh, 2, 94.1 mardayetkanyakādrāvair dinamekaṃ viśoṣayet /
RPSudh, 3, 20.1 dinamitaṃ suvimardya ca kanyakāsvarasa ainakareṇa viśoṣayet /
RPSudh, 3, 64.1 pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /
RPSudh, 7, 28.1 subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /
RPSudh, 11, 79.2 yavamātrāṃ guṭīṃ kṛtvā viśoṣya cātape khare //
RPSudh, 11, 83.1 svarasena tu ketakyā golaṃ kṛtvā viśoṣitam /
Rasaratnasamuccaya
RRS, 2, 18.1 cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /
RRS, 4, 41.1 viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /
RRS, 4, 43.1 nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /
RRS, 5, 166.1 viśoṣya paricūrṇyātha samabhāgena yojayet /
RRS, 5, 227.2 kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //
RRS, 9, 8.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /
RRS, 12, 72.2 trayoviṃśativārāṇi vimardya ca viśoṣya ca //
RRS, 12, 121.2 paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet //
RRS, 12, 128.1 uddhṛtyārdrakaniryāsair mardayitvā viśoṣayet /
RRS, 14, 24.1 dviyāmānte viśoṣyātha tena pūryā varāṭikāḥ /
RRS, 15, 13.1 vaṭīkṛtya viśoṣyātha kācakupyāṃ nidhāpayet /
RRS, 15, 35.1 vajravallī śikhī caiṣāṃ rasaiḥ piṣṭvā viśoṣayet /
RRS, 15, 35.2 trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet /
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
RRS, 22, 8.1 viśoṣya ca puṭaṃ dadyādbhūmau nikṣipya kūpikām /
RRS, 22, 9.2 saptavāraṃ viśoṣyātha karaṇḍāntarvinikṣipet //
RRS, 22, 25.1 saṃnirudhyātiyatnena saṃdhibandhe viśoṣite /
Rasaratnākara
RRĀ, R.kh., 8, 86.1 piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /
RRĀ, R.kh., 10, 30.2 avyāpakaṃ viṣaharaṃ vātātapaviśoṣitam //
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 2, 30.2 liptvā viśoṣayet taṃ vai samyag gajapuṭe pacet //
RRĀ, Ras.kh., 3, 5.1 ācchādyālepya kalkena cāndhayitvā viśoṣayet /
RRĀ, Ras.kh., 3, 76.2 mardayed dinamekaṃ tu kṛtvā golaṃ viśoṣayet //
RRĀ, Ras.kh., 3, 140.2 pādamātraṃ prayatnena ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, Ras.kh., 4, 74.1 puṣye śvetārkamūlaṃ tu grāhyaṃ chāyāviśoṣitam /
RRĀ, V.kh., 3, 70.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
RRĀ, V.kh., 4, 99.1 tena tārasya patrāṇi praliptāni viśoṣayet /
RRĀ, V.kh., 4, 157.2 tenaiva tārapatrāṇi praliptāni viśoṣayet //
RRĀ, V.kh., 9, 75.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /
RRĀ, V.kh., 13, 10.2 karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //
RRĀ, V.kh., 15, 47.1 ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite /
RRĀ, V.kh., 16, 38.1 tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /
RRĀ, V.kh., 16, 87.2 mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, V.kh., 16, 88.1 punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /
RRĀ, V.kh., 17, 8.2 liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet //
RRĀ, V.kh., 20, 38.1 ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /
RRĀ, V.kh., 20, 49.1 viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /
RRĀ, V.kh., 20, 128.1 tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /
Rasendracintāmaṇi
RCint, 4, 13.1 yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /
Rasendracūḍāmaṇi
RCūM, 5, 37.1 tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /
RCūM, 10, 18.1 cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /
RCūM, 12, 36.1 viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /
RCūM, 12, 38.1 nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /
RCūM, 13, 67.1 militaṃ mocasāreṇa golīkṛtya viśoṣayet /
RCūM, 13, 69.1 mardayitvā viśoṣyātha pīlumūlajalaistathā /
RCūM, 13, 70.1 cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca /
RCūM, 14, 141.2 viśoṣya paricūrṇyātha samabhāgena yojayet //
RCūM, 14, 193.2 kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //
RCūM, 16, 23.2 viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //
Rasendrasārasaṃgraha
RSS, 1, 377.1 bījamādau samādāya raudrayantre viśoṣayet /
Rasārṇava
RArṇ, 10, 58.2 evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //
Ānandakanda
ĀK, 1, 2, 55.1 viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye /
ĀK, 1, 2, 102.1 yaṃbījenātmano dehaṃ mūlādhārādviśoṣayet /
ĀK, 1, 2, 215.1 anādimāyāmalinamātmānaṃ ca viśoṣayet /
ĀK, 1, 4, 84.1 tadūrdhvaṃ bhūlatākalkaṃ kṣiptvā ruddhvā viśoṣayet /
ĀK, 1, 15, 99.2 pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam //
ĀK, 1, 24, 185.1 saptamṛtkarpaṭair liptvā kūpīṃ gharme viśoṣayet /
ĀK, 1, 26, 37.1 yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca /
ĀK, 2, 1, 23.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
ĀK, 2, 4, 41.1 tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet /
ĀK, 2, 7, 45.1 karṣābhā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ /
ĀK, 2, 7, 59.1 teṣāṃ ca vaṭikā kāryā kiṃcicchāyāviśoṣitā /
ĀK, 2, 7, 63.2 mardayet triphalākvāthair yāmaṃ gharme viśoṣayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 11.2 viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //
ŚdhSaṃh, 2, 12, 205.2 triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 8.3 uṣṇaṃ tadarthaṃ bhṛśamatra dattvā viśoṣayettanmṛditaṃ yathāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 5.0 kṣālayitvā viśodhayedityasya sthāne jalaiḥ prakṣālya viśoṣayediti pāṭhaḥ //
Abhinavacintāmaṇi
ACint, 1, 76.2 viśoṣitaṃ himaḥ sa syāt tathā śītakaṣāyakaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 170.2 vilipya parito vaktre mudrāṃ dattvā viśoṣayet //
BhPr, 7, 3, 186.2 samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet //
Rasakāmadhenu
RKDh, 1, 1, 56.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //
RKDh, 1, 1, 89.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
RKDh, 1, 1, 145.2 liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet /
RKDh, 1, 1, 264.1 ātape tāṃ viśoṣyātha mṛdā tadvadvilepayet /
RKDh, 1, 1, 265.1 evaṃ viśoṣya saṃyojya mṛttikākarpaṭatrayam /
RKDh, 1, 1, 270.2 chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 18.1, 3.0 pratipuṭam abhrakasya mardanaṃ tataścakrīṃ kṛtvā viśoṣya śarāvasaṃpuṭitaṃ kāryam //
RRSṬīkā zu RRS, 9, 8.3, 10.0 tato mukhapārśvayormahiṣīkṣīrādibhiḥ saṃdhiṃ liptvā viśoṣayet //
Rasasaṃketakalikā
RSK, 4, 79.1 nimbūphaṇīśvaralatā supalāśatoyairbhāvyaṃ viśoṣya kharale prapidhāya cūrṇam /
Rasataraṅgiṇī
RTar, 4, 29.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
Rasārṇavakalpa
RAK, 1, 465.2 pāradaṃ mardayitvā tu arkatoye viśoṣayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 191, 15.1 ūrdhvataścaiva savitā hyadhaḥ pūṣā viśoṣayan /
Uḍḍāmareśvaratantra
UḍḍT, 9, 19.2 paścān niṣkāsya saṃśodhya vaṭīṃ kuryād viśoṣayet //
Yogaratnākara
YRā, Dh., 176.2 khalve vimardayedekadinaṃ paścādviśoṣayet //
YRā, Dh., 177.1 saṃśoṣya golakaṃ tasya kuryāttacca viśoṣayet /
YRā, Dh., 333.1 sindūraṃ nimbukadrāvaiḥ piṣṭvā vahnau viśoṣayet /