Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Mugdhāvabodhinī

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 2.1 skambheneme viṣṭabhite dyauś ca bhūmiś ca tiṣṭhataḥ /
AVŚ, 11, 2, 23.1 yo 'ntarikṣe tiṣṭhati viṣṭabhito 'yajvanaḥ pramṛṇan devapīyūn /
AVŚ, 13, 1, 25.2 yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante //
Gopathabrāhmaṇa
GB, 1, 1, 9, 2.0 sa imāṃllokān vyaṣṭabhnāt //
Jaiminīyabrāhmaṇa
JB, 1, 144, 21.0 tad u vā āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 144, 21.0 tad u vā āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
Pañcaviṃśabrāhmaṇa
PB, 12, 3, 10.0 ahar vā etad avlīyata tad devā vaiṣṭambhair vyaṣṭabhnuvaṃs tad vaiṣṭambhasya vaiṣṭambhatvam //
PB, 12, 4, 20.0 yadā vai puruṣo 'nnam atty athāntarato viṣṭabdhaḥ //
PB, 12, 10, 7.0 prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ //
PB, 12, 10, 8.0 daśakṛtvo viṣṭabhnoti daśākṣarā virāḍ vairājam annam annādyasyāvaruddhyai //
PB, 12, 10, 9.0 triṃśatkṛtvo viṣṭabhnoti bhūyaso 'nnādyasyāvaruddhyai //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
Buddhacarita
BCar, 9, 19.1 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
Carakasaṃhitā
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Sū., 27, 32.2 na ca vṛṣyā na cakṣuṣyā viṣṭabhya ca vipacyate //
Ca, Sū., 27, 103.1 śākaṃ guru ca rūkṣaṃ ca prāyo viṣṭabhya jīryati /
Ca, Sū., 27, 129.2 sasnehaṃ śleṣmalaṃ śītaṃ vṛṣyaṃ viṣṭabhya jīryati //
Mahābhārata
MBh, 1, 90, 4.2 viṣṭabhya lokāṃstrīn eṣāṃ yaśaḥ sphītam avasthitam //
MBh, 1, 165, 44.1 sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā /
MBh, 3, 51, 28.1 tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ /
MBh, 4, 1, 2.58 śāstrabuddhiḥ punar bhūtvā vyaṣṭambhata yudhiṣṭhiraḥ /
MBh, 5, 88, 53.2 kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati //
MBh, 6, BhaGī 10, 42.2 viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat //
MBh, 6, 55, 98.1 pārthastu viṣṭabhya balena pādau bhīṣmāntikaṃ tūrṇam abhidravantam /
MBh, 6, 55, 120.1 bāṇāhatāstūrṇam apetasattvā viṣṭabhya gātrāṇi nipetur urvyām /
MBh, 6, 102, 64.1 pārthastu viṣṭabhya balāccaraṇau paravīrahā /
MBh, 7, 17, 10.2 viṣṭabdhacaraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ //
MBh, 7, 28, 39.1 sa tu viṣṭabhya gātrāṇi dantābhyām avaniṃ yayau /
MBh, 7, 150, 18.1 tasya vikṣipataścāpaṃ rathe viṣṭabhya tiṣṭhataḥ /
MBh, 7, 162, 17.2 viṣṭabhya sarvagātrāṇi vyatiṣṭhan gajavājinaḥ /
MBh, 7, 169, 46.1 sthitvā viṣṭabhya caraṇau bhīmena śinipuṃgavaḥ /
MBh, 9, 29, 7.2 taṃ hradaṃ prāviśaccāpi viṣṭabhyāpaḥ svamāyayā //
MBh, 9, 29, 64.1 viṣṭabhya salilaṃ supto dhārtarāṣṭro mahābalaḥ /
MBh, 9, 30, 3.2 viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam //
MBh, 9, 60, 24.1 sphigdeśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīm /
MBh, 12, 20, 12.2 viśvāṃllokān vyāpya viṣṭabhya kīrtyā virocate dyutimān kṛttivāsāḥ //
MBh, 12, 308, 47.1 kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ /
MBh, 12, 315, 46.2 puṇyaṃ cākāśagaṅgāyāstoyaṃ viṣṭabhya tiṣṭhati //
MBh, 13, 14, 144.2 śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram //
MBh, 13, 40, 58.1 tato viṣṭabhya vipulo gurupatnyāḥ kalevaram /
MBh, 13, 41, 10.2 vaktuṃ ca nāśakad rājan viṣṭabdhā vipulena sā //
MBh, 13, 95, 49.2 bhuvi tridaṇḍaṃ viṣṭabhya śādvale samupāviśat //
MBh, 13, 139, 22.2 apibat tejasā vāri viṣṭabhya sumahātapāḥ //
Manusmṛti
ManuS, 9, 293.1 saptāṅgasyeha rājyasya viṣṭabdhasya tridaṇḍavat /
Rāmāyaṇa
Rām, Yu, 17, 16.1 ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca /
Rām, Utt, 16, 4.1 viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hyagamaṃ kṛtam /
Rām, Utt, 28, 38.1 tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ kecid ucchritāḥ /
Saundarānanda
SaundĀ, 11, 4.2 paramācāryaviṣṭabdho brahmacaryaṃ cacāra saḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 95.2 śītalaṃ sṛṣṭaviṇmūtraṃ prāyo viṣṭabhya jīryati //
AHS, Sū., 8, 26.1 viṣṭabdham anilāc chūlavibandhādhmānasādakṛt /
AHS, Sū., 8, 27.1 laṅghanaṃ kāryam āme tu viṣṭabdhe svedanaṃ bhṛśam /
AHS, Nidānasthāna, 12, 10.2 nābhim antraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati //
AHS, Utt., 33, 40.2 duṣṭo viṣṭabhya yonyāsyaṃ garbhakoṣṭhaṃ ca mārutaḥ //
Kirātārjunīya
Kir, 16, 22.1 prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 88.1 saṃvṛtāsyopabaddhākṣa uro viṣṭabhya cāgrataḥ /
LiPur, 1, 49, 26.2 yairviṣṭabdhā na calati saptadvīpavatī mahī //
Matsyapurāṇa
MPur, 153, 39.2 dṛḍhena muṣṭibandhena śūlaṃ viṣṭabhya nirmalam //
MPur, 155, 26.1 viṣṭabhya caraṇau devyā vīrako bāṣpagadgadam /
Suśrutasaṃhitā
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 46, 47.2 vidāhavantaśca bhṛśaṃ virūkṣā viṣṭabhya jīryantyanilapradāśca //
Su, Sū., 46, 154.2 bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati //
Su, Sū., 46, 499.1 āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ /
Su, Sū., 46, 502.2 kiṃcidvipakvaṃ bhṛśatodaśūlaṃ viṣṭabdham ānaddhaviruddhavātam //
Su, Sū., 46, 505.2 viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca //
Su, Nid., 1, 55.2 viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṃ vaman //
Su, Cik., 31, 32.1 viṣṭabhya cāpi jīryettaṃ vāriṇoṣṇena vāmayet /
Su, Cik., 37, 66.1 viṣṭabdhānilaviṇmūtraḥ snehahīne 'nuvāsane /
Su, Cik., 38, 18.2 viguṇānilaviṣṭabdhaṃ ciraṃ tiṣṭhannirūhaṇam //
Su, Utt., 56, 3.1 ajīrṇamāmaṃ viṣṭabdhaṃ vidagdhaṃ ca yadīritam /
Viṣṇupurāṇa
ViPur, 5, 19, 20.2 bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm //
Yājñavalkyasmṛti
YāSmṛ, 3, 198.2 uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya corasā //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 15.2 sattvaṃ viṣṭabhya virajaṃ svānāṃ no mṛḍayan vṛṣaḥ //
Garuḍapurāṇa
GarPur, 1, 161, 11.1 nābhimantraśca viṣṭabhya vegaṃ kṛtvā praṇaśyati /
GarPur, 1, 168, 44.1 āmamamlaṃ ca viṣṭabdhaṃ kaphapittānilaiḥ kramāt /
Hitopadeśa
Hitop, 2, 127.8 atyucchrite mantriṇi pārthive ca viṣṭabhya pādāv upatiṣṭhate śrīḥ /
Rasahṛdayatantra
RHT, 1, 16.1 ekāṃśena jaganti ca viṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
Tantrāloka
TĀ, 8, 164.2 lokānāmāvaraṇairviṣṭabhya paraspareṇa gandhādyaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 19.0 tatra āmaṃ vidagdhaṃ viṣṭabdhaṃ ceti //
Gheraṇḍasaṃhitā
GherS, 4, 12.2 saṃvṛtāsyas tathaivorū samyag viṣṭabhya cāgrataḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //