Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 22.2 parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam //
MBh, 1, 54, 5.2 parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ //
MBh, 3, 202, 13.2 parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati //
MBh, 3, 282, 34.1 śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram /
MBh, 5, 33, 95.1 deśācārān samayāñjātidharmān bubhūṣate yastu parāvarajñaḥ /
MBh, 5, 178, 6.1 vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt /
MBh, 12, 22, 8.2 rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ //
MBh, 12, 26, 29.2 parāvarajño lokasya dharmavit sukhaduḥkhavit //
MBh, 12, 172, 26.1 acalitamatir acyutaḥ svadharmāt parimitasaṃsaraṇaḥ parāvarajñaḥ /
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
MBh, 12, 199, 27.1 guṇādāne viprayoge ca teṣāṃ manaḥ sadā buddhiparāvarābhyām /
MBh, 12, 215, 7.2 parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam //
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MBh, 12, 262, 8.2 pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare //
MBh, 12, 316, 51.1 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati /
MBh, 12, 318, 48.2 parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim //
MBh, 13, 33, 17.2 nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ /
MBh, 13, 80, 7.3 pitaraṃ paripapraccha dṛṣṭalokaparāvaram //
MBh, 13, 116, 64.2 sarvabhūtātmabhūtaistair vijñātārthaparāvaraiḥ //
MBh, 13, 134, 1.2 parāvarajñe dharmajñe tapovananivāsini /
MBh, 13, 136, 12.2 parāvaraviśeṣajñā gantāraḥ paramāṃ gatim //
MBh, 14, 49, 55.2 parāvarajño bhūtānāṃ yaṃ prāpyānantyam aśnute //