Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 29.2 na pīḍayed indriyāṇi na caitāny atilālayet //
AHS, Sū., 4, 7.2 avapīḍakam etacca saṃjñitaṃ dhāraṇāt punaḥ //
AHS, Sū., 4, 34.1 anutpattyai samāsena vidhir eṣa pradarśitaḥ /
AHS, Sū., 6, 164.2 tadvad ārdrakam etac ca trayaṃ trikaṭukaṃ jayet //
AHS, Sū., 6, 166.2 pañcakolakam etac ca maricena vinā smṛtam //
AHS, Sū., 7, 15.1 utkrośanti ca dṛṣṭvaitac chukadātyūhasārikāḥ /
AHS, Sū., 7, 29.1 jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ /
AHS, Sū., 8, 19.1 nihanyād api caiteṣāṃ vibhramaḥ sahasāturam /
AHS, Sū., 8, 35.1 trīṇy apy etāni mṛtyuṃ vā ghorān vyādhīn sṛjanti vā /
AHS, Sū., 12, 43.2 nidānam etad doṣāṇāṃ kupitās tena naikadhā //
AHS, Sū., 15, 27.1 eṣa lodhrādiko nāma medaḥkaphaharo gaṇaḥ /
AHS, Sū., 15, 46.1 ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ /
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Sū., 26, 11.1 ardhacandrānanaṃ caitat tathādhyardhāṅgulaṃ phale /
AHS, Sū., 27, 22.2 eṣo 'ntarmukhavarjyānāṃ sirāṇāṃ yantraṇe vidhiḥ //
AHS, Sū., 28, 5.2 snāyuge durharaṃ caitat sirādhmānaṃ sirāśrite //
AHS, Śār., 1, 12.1 kṛcchrāṇyetānyasādhyaṃ tu tridoṣaṃ mūtraviṭprabham /
AHS, Śār., 1, 84.2 kāryam etat tathotkṣipya bāhvorenāṃ vikampayet //
AHS, Śār., 2, 57.2 saptaitān payasā yogān ardhaślokasamāpanān //
AHS, Śār., 5, 61.1 vaśagāḥ sarva evaite vijñeyāḥ samavartinaḥ /
AHS, Śār., 5, 66.1 ṣaḍ etāni nivartante ṣaḍbhir māsair mariṣyataḥ /
AHS, Nidānasthāna, 2, 63.1 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca /
AHS, Nidānasthāna, 2, 66.1 nivartate punaścaiṣa pratyanīkabalābalaḥ /
AHS, Nidānasthāna, 3, 36.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
AHS, Nidānasthāna, 4, 18.1 ete sidhyeyuravyaktā vyaktāḥ prāṇaharā dhruvam /
AHS, Nidānasthāna, 5, 15.1 rūpāṇyekādaśaitāni jāyante rājayakṣmiṇaḥ /
AHS, Nidānasthāna, 7, 20.2 etānyeva vivardhante jāteṣu hatanāmasu //
AHS, Nidānasthāna, 9, 15.1 etā bhavanti bālānāṃ teṣām eva ca bhūyasā /
AHS, Nidānasthāna, 9, 22.2 dhārayā dvividho 'pyeṣa vātavastiriti smṛtaḥ //
AHS, Nidānasthāna, 9, 26.2 vātakuṇḍaliketyeṣā mūtraṃ tu vidhṛtaṃ ciram //
AHS, Nidānasthāna, 10, 36.2 prameheṇa vināpyetā jāyante duṣṭamedasaḥ /
AHS, Nidānasthāna, 15, 17.1 tadāṅgam ākṣipatyeṣa vyādhirākṣepakaḥ smṛtaḥ /
AHS, Nidānasthāna, 15, 24.2 antarāyāma ityeṣa bāhyāyāmaśca tadvidhaḥ //
AHS, Cikitsitasthāna, 1, 51.1 pañcaite saṃtatādīnāṃ pañcānāṃ śamanā matāḥ /
AHS, Cikitsitasthāna, 3, 40.2 lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 3, 63.1 kaṇṭakārīghṛtaṃ caitat kaphavyādhivināśanam /
AHS, Cikitsitasthāna, 3, 99.1 amṛtaprāśam ityetan narāṇām amṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 112.1 kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu /
AHS, Cikitsitasthāna, 3, 119.2 eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param //
AHS, Cikitsitasthāna, 3, 124.1 etan nāgabalāsarpiḥ pittaraktakṣatakṣayān /
AHS, Cikitsitasthāna, 3, 126.1 dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ /
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
AHS, Cikitsitasthāna, 3, 166.2 etānyagnivivṛddhyarthaṃ sarpīṃṣi kṣayakāsinām //
AHS, Cikitsitasthāna, 4, 8.1 ete hi kaphasaṃruddhagatiprāṇaprakopajāḥ /
AHS, Cikitsitasthāna, 5, 21.2 siddhaṃ sarpir jayatyetad yakṣmaṇaḥ saptakaṃ balam //
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Cikitsitasthāna, 5, 81.1 etad udvartanaṃ kāryaṃ puṣṭivarṇabalapradam /
AHS, Cikitsitasthāna, 6, 37.2 kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ //
AHS, Cikitsitasthāna, 6, 42.2 etānyeva ca varjyāni hṛdrogeṣu caturṣvapi //
AHS, Cikitsitasthāna, 7, 93.1 vidhir vasumatām eṣa bhaviṣyadvasavas tu ye /
AHS, Cikitsitasthāna, 8, 49.2 bhārgyāsphotāmṛtāpañcakoleṣvapyeṣa saṃvidhiḥ //
AHS, Cikitsitasthāna, 8, 126.2 triprasthe salilasyaitat kṣīraprasthe ca sādhayet //
AHS, Cikitsitasthāna, 8, 138.1 eteṣām eva vā cūrṇaṃ gude nāḍyā vinirdhamet /
AHS, Cikitsitasthāna, 8, 144.4 etan māsena jātaṃ janayati paramām ūṣmaṇaḥ paktiśaktiṃ /
AHS, Cikitsitasthāna, 8, 153.2 aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat //
AHS, Cikitsitasthāna, 10, 31.2 eteṣām auṣadhānāṃ vā pibeccūrṇaṃ sukhāmbunā //
AHS, Cikitsitasthāna, 10, 48.1 mañjiṣṭhāṣṭapalaṃ caitaj jaladroṇatraye pacet /
AHS, Cikitsitasthāna, 10, 50.1 grahaṇīṃ dīpayatyeṣa bṛṃhaṇaḥ pittaraktanut /
AHS, Cikitsitasthāna, 10, 65.2 nicaye pañca karmāṇi yuñjyāccaitad yathābalam //
AHS, Cikitsitasthāna, 10, 92.1 etat prakṛtyaiva viruddham annaṃ saṃyogasaṃskāravaśena cedam /
AHS, Cikitsitasthāna, 11, 4.1 dravyāṇyetāni pānānne tathā piṇḍopanāhane /
AHS, Cikitsitasthāna, 11, 15.1 pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak /
AHS, Cikitsitasthāna, 12, 36.1 kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam /
AHS, Cikitsitasthāna, 13, 20.2 antarbhāgasya cāpyetaccihnaṃ pakvasya vidradheḥ //
AHS, Cikitsitasthāna, 14, 58.2 śvitraṃ plīhānam unmādaṃ hantyetan nīlinīghṛtam //
AHS, Cikitsitasthāna, 14, 82.2 etad bhallātakaghṛtaṃ kaphagulmaharaṃ param //
AHS, Cikitsitasthāna, 15, 6.1 mastunaḥ sādhayitvaitat pibet sarvodarāpaham /
AHS, Cikitsitasthāna, 15, 12.2 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi //
AHS, Cikitsitasthāna, 15, 17.1 eṣa nārāyaṇo nāma cūrṇo rogagaṇāpahaḥ /
AHS, Cikitsitasthāna, 15, 21.2 yathārhaṃ snigdhakoṣṭhena peyam etad virecanam //
AHS, Cikitsitasthāna, 15, 31.1 hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ /
AHS, Cikitsitasthāna, 15, 37.1 ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak /
AHS, Cikitsitasthāna, 15, 95.1 plīhābhivṛddhiṃ śamayatyetad āśu prayojitam /
AHS, Cikitsitasthāna, 16, 17.1 vyoṣādinavakaṃ caitaccūrṇayed dviguṇaṃ tataḥ /
AHS, Cikitsitasthāna, 16, 19.1 ete maṇḍūravaṭakāḥ prāṇadāḥ pāṇḍurogiṇām /
AHS, Cikitsitasthāna, 18, 18.1 etairevauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ /
AHS, Cikitsitasthāna, 18, 20.2 saṃsṛṣṭadoṣe saṃsṛṣṭam etat karma praśasyate //
AHS, Cikitsitasthāna, 19, 29.1 etat palaṃ jarjaritaṃ vipakvaṃ jale pibed doṣaviśodhanāya /
AHS, Cikitsitasthāna, 19, 30.2 ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṃ viṣamajvaraṃ ca //
AHS, Cikitsitasthāna, 19, 31.2 guḍasya ca dvādaśa māsam eṣa jitātmanāṃ hantyupayujyamānaḥ //
AHS, Cikitsitasthāna, 19, 51.2 nityaṃ kuṣṭhanibarhaṇam etat prāyogikaṃ khādan //
AHS, Cikitsitasthāna, 19, 60.1 eṣa kaṣāyo vamanaṃ virecanaṃ varṇakas tathodgharṣaḥ /
AHS, Cikitsitasthāna, 19, 68.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham /
AHS, Cikitsitasthāna, 19, 77.2 eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ //
AHS, Cikitsitasthāna, 20, 7.2 pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam //
AHS, Cikitsitasthāna, 21, 9.2 yadyetena sadoṣatvāt karmaṇā na praśāmyati //
AHS, Cikitsitasthāna, 21, 82.1 pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ /
AHS, Cikitsitasthāna, 22, 52.2 ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ //
AHS, Cikitsitasthāna, 22, 53.1 tasmājjayen navān etān balino nirupadravān /
AHS, Cikitsitasthāna, 22, 73.2 āyurvedaphalaṃ sthānam etat sadyo 'rtināśanāt //
AHS, Kalpasiddhisthāna, 2, 28.2 eṣa sarvartuko yogaḥ snigdhānāṃ maladoṣahṛt //
AHS, Kalpasiddhisthāna, 2, 57.2 virecane mukhyatamā navaite trivṛtādayaḥ //
AHS, Kalpasiddhisthāna, 2, 60.2 ete niṣparihārāḥ syuḥ sarvavyādhinibarhaṇāḥ //
AHS, Kalpasiddhisthāna, 4, 29.1 sayaṣṭīmadhukaścaiṣa cakṣuṣyo raktapittajit /
AHS, Kalpasiddhisthāna, 4, 32.1 eṣa yuktaratho vastiḥ savacāpippalīphalaḥ /
AHS, Kalpasiddhisthāna, 4, 57.2 anuvāsanam ityetat sarvavātavikāranut //
AHS, Utt., 1, 48.2 catvāra ete pādoktāḥ prāśā madhughṛtaplutāḥ //
AHS, Utt., 2, 43.1 vividhān āmayān etad vṛddhakāśyapanirmitam /
AHS, Utt., 5, 7.2 pralepe kalkam eteṣāṃ kvāthaṃ ca pariṣecane //
AHS, Utt., 6, 33.2 śūrpaparṇīyutairetan mahākalyāṇakaṃ param //
AHS, Utt., 6, 37.2 mahāpaiśācakaṃ nāma ghṛtam etad yathāmṛtam //
AHS, Utt., 7, 35.2 yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ //
AHS, Utt., 8, 25.1 caturviṃśatirityete vyādhayo vartmasaṃśrayāḥ /
AHS, Utt., 9, 24.1 kartavyaṃ lagaṇe 'pyetad aśāntāvagninā dahet /
AHS, Utt., 11, 27.2 trīṇyetānyañjanānyāha lekhanāni paraṃ nimiḥ //
AHS, Utt., 12, 32.2 aupasargika ityeṣa liṅganāśo 'tra varjayet //
AHS, Utt., 13, 14.1 mahātraiphalam ityetat paraṃ dṛṣṭivikārajit /
AHS, Utt., 13, 81.2 kāce 'pyeṣā kriyā muktvā sirāṃ yantranipīḍitāḥ //
AHS, Utt., 13, 100.2 muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām //
AHS, Utt., 15, 23.2 hatādhimantham eteṣu sākṣipākātyayaṃ tyajet //
AHS, Utt., 16, 46.1 ete 'ṣṭādaśa pillākhyā dīrghakālānubandhinaḥ /
AHS, Utt., 16, 46.2 cikitsā pṛthag eteṣāṃ svaṃsvam uktātha vakṣyate //
AHS, Utt., 18, 20.1 śūlakledagurutvānāṃ vidhireṣa nivartakaḥ /
AHS, Utt., 22, 69.1 kartavyaṃ kaphaje 'pyetat svedavimlāpane tvati /
AHS, Utt., 22, 94.2 kārayed guṭikāḥ sadā caitā dhāryā mukhe tadgadāpahāḥ //
AHS, Utt., 22, 96.1 khadireṇaitā guṭikāstailam idaṃ cārimedasā prathitam /
AHS, Utt., 22, 101.2 gomūtreṇa vipakvā galāmayaghnī rasakriyā eṣā //
AHS, Utt., 24, 9.2 ardhāvabhedake 'pyeṣā tathā doṣānvayāt kriyā //
AHS, Utt., 24, 13.1 kartavyaṃ raktaje 'pyetat pratyākhyāya ca śaṅkhake /
AHS, Utt., 24, 41.1 bṛṃhayed rañjayeccaitat keśān mūrdhapralepanāt /
AHS, Utt., 24, 49.2 etenaiva kaṣāyeṇa ghṛtaprasthaṃ vipācayet //
AHS, Utt., 24, 55.1 mahāmāyūram ityetan māyūrād adhikaṃ guṇaiḥ /
AHS, Utt., 26, 10.1 ghṛṣṭe vidalite caiṣa sutarām iṣyate vidhiḥ /
AHS, Utt., 27, 13.2 ityetaiḥ sthāpanopāyaiḥ samyak saṃsthāpya niścalam //
AHS, Utt., 27, 36.2 saṃśoṣayed anudinaṃ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye //
AHS, Utt., 28, 34.2 abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām //
AHS, Utt., 28, 43.1 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni /
AHS, Utt., 30, 3.1 eṣa vāte viśeṣeṇa kramaḥ pittāsraje punaḥ /
AHS, Utt., 30, 5.2 kāryaṃ medobhave 'pyetat taptaiḥ phalādibhiśca tam //
AHS, Utt., 30, 38.2 snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm //
AHS, Utt., 30, 40.1 kalke 'bhyaṅge cūrṇe vartyāṃ caiteṣu śīlyamāneṣu /
AHS, Utt., 31, 33.2 proktāḥ ṣaṭtriṃśad ityete kṣudrarogā vibhāgaśaḥ //
AHS, Utt., 34, 67.2 etat paraṃ ca bālānāṃ grahaghnaṃ dehavardhanam //
AHS, Utt., 35, 29.1 etena satyavākyena agado me prasidhyatu /
AHS, Utt., 35, 32.2 eṣa candrodayo nāma śāntisvastyayanaṃ param //
AHS, Utt., 35, 34.1 vīryālpabhāvād avibhāvyam etat kaphāvṛtaṃ varṣagaṇānubandhi /
AHS, Utt., 35, 54.2 etairanyaiśca bahubhiḥ kliṣṭo ghorairupadravaiḥ //
AHS, Utt., 36, 4.1 viṣolbaṇā bhavantyete vyantarā ṛtusaṃdhiṣu /
AHS, Utt., 36, 7.2 catuṣpād vyantarān vidyād eteṣām eva saṃkarāt //
AHS, Utt., 36, 36.1 bhavantyetāni rūpāṇi samprāpte jīvitakṣaye /
AHS, Utt., 36, 39.2 etasminn antare karma daṃśasyotkartanādikam //
AHS, Utt., 36, 71.2 eṣa vyantaradaṣṭānām agadaḥ sārvakārmikaḥ //
AHS, Utt., 36, 73.2 api takṣakadaṣṭānāṃ pānam etat sukhapradam //
AHS, Utt., 36, 83.2 hanti sarvaviṣāṇyetad vajraṃ vajram ivāsurān //
AHS, Utt., 37, 43.2 eṣo 'gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām //
AHS, Utt., 37, 44.2 eṣo 'gado rātrikavṛścikānāṃ saṃkrāntikārī kathito jinena //
AHS, Utt., 37, 59.1 aṣṭābhirudvamatyeṣā viṣaṃ vaktrād viśeṣataḥ /
AHS, Utt., 37, 85.2 agadavarā vṛttasthāḥ kugatīriva vārayantyete //
AHS, Utt., 39, 39.1 ity eṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ /
AHS, Utt., 39, 45.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī //
AHS, Utt., 39, 51.1 sarpiṣaś ca palam ekata etad yojayet pariṇate ca ghṛtāḍhyam /
AHS, Utt., 39, 170.2 aṃśāś catvāraś ceha haiyaṃgavīnād ekīkṛtyaitat sādhayet kṛṣṇalauhe //
AHS, Utt., 40, 15.2 māṣāṇām āḍhakaṃ caitad dvidroṇe sādhayed apām //
AHS, Utt., 40, 74.1 etaddhi mṛtyupāśānām akāṇḍe chedanaṃ dṛḍham /
AHS, Utt., 40, 75.1 etat tad amṛtaṃ sākṣājjagadāyāsavarjitam /
AHS, Utt., 40, 80.2 tasmād analpaphalam alpasamudyamānāṃ prītyartham etad uditaṃ pṛthag eva tantram //
AHS, Utt., 40, 83.1 etat paṭhan saṃgrahabodhaśaktaḥ svabhyastakarmā bhiṣag aprakampyaḥ /
AHS, Utt., 40, 86.2 etad brahmā bhāṣatāṃ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ //
AHS, Utt., 40, 89.1 hṛdayam iva hṛdayam etat sarvāyurvedavāṅmayapayodheḥ /