Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vājīkaraṇavidhim adhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vājīkaraṇam anvicchet satataṃ viṣayī pumān / (1.3) Par.?
tuṣṭiḥ puṣṭirapatyaṃ ca guṇavat tatra saṃśritam // (1.4) Par.?
apatyasaṃtānakaraṃ yat sadyaḥ saṃpraharṣaṇam / (2.1) Par.?
vājīvātibalo yena yātyapratihato 'ṅganāḥ // (2.2) Par.?
bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate / (3.1) Par.?
tad vājīkaraṇaṃ taddhi dehasyorjaskaraṃ param // (3.2) Par.?
dharmyaṃ yaśasyam āyuṣyaṃ lokadvayarasāyanam / (4.1) Par.?
anumodāmahe brahmacaryam ekāntanirmalam // (4.2) Par.?
alpasattvasya tu kleśair bādhyamānasya rāgiṇaḥ / (5.1) Par.?
śarīrakṣayarakṣārthaṃ vājīkaraṇam ucyate // (5.2) Par.?
kalyasyodagravayaso vājīkaraṇasevinaḥ / (6.1) Par.?
sarveṣvṛtuṣvaharahar vyavāyo na nivāryate // (6.2) Par.?
atha snigdhaviśuddhānāṃ nirūhān sānuvāsanān / (7.1) Par.?
ghṛtatailarasakṣīraśarkarākṣaudrasaṃyutān // (7.2) Par.?
yogavid yojayet pūrvaṃ kṣīramāṃsarasāśinām / (8.1) Par.?
tato vājīkarān yogān śukrāpatyabalapradān // (8.2) Par.?
acchāyaḥ pūtikusumaḥ phalena rahito drumaḥ / (9.1) Par.?
yathaikaścaikaśākhaśca nirapatyastathā naraḥ // (9.2) Par.?
skhaladgamanam avyaktavacanaṃ dhūlidhūsaram / (10.1) Par.?
api lālāvilamukhaṃ hṛdayāhlādakārakam // (10.2) Par.?
apatyaṃ tulyatāṃ kena darśanasparśanādiṣu / (11.1) Par.?
kiṃ punar yad yaśodharmamānaśrīkulavardhanam // (11.2) Par.?
śuddhakāye yathāśakti vṛṣyayogān prayojayet / (12.1) Par.?
śarekṣukuśakāśānāṃ vidāryā vīraṇasya ca // (12.2) Par.?
mūlāni kaṇṭakāryāśca jīvakarṣabhakau balām / (13.1) Par.?
mede dve dve ca kākolyau śūrpaparṇyau śatāvarīm // (13.2) Par.?
aśvagandhām atibalāṃ ātmaguptāṃ punarnavām / (14.1) Par.?
vīrāṃ payasyāṃ jīvantīm ṛddhiṃ rāsnāṃ trikaṇṭakam // (14.2) Par.?
madhukaṃ śāliparṇīṃ ca bhāgāṃstripalikān pṛthak / (15.1) Par.?
māṣāṇām āḍhakaṃ caitad dvidroṇe sādhayed apām // (15.2) Par.?
rasenāḍhakaśeṣeṇa pacet tena ghṛtāḍhakam / (16.1) Par.?
dattvā vidārīdhātrīkṣurasānām āḍhakāḍhakam // (16.2) Par.?
ghṛtāccaturguṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet / (17.1) Par.?
vīrāṃ svaguptāṃ kākolyau yaṣṭīṃ phalgūni pippalīm // (17.2) Par.?
drākṣāṃ vidārīṃ kharjūraṃ madhukāni śatāvarīm / (18.1) Par.?
tat siddhapūtaṃ cūrṇasya pṛthak prasthena yojayet // (18.2) Par.?
śarkarāyāstugāyāśca pippalyāḥ kuḍavena ca / (19.1) Par.?
maricasya prakuñcena pṛthag ardhapalonmitaiḥ // (19.2) Par.?
tvagelākesaraiḥ ślakṣṇaiḥ kṣaudradvikuḍavena ca / (20.1) Par.?
palamātraṃ tataḥ khādet pratyahaṃ rasadugdhabhuk // (20.2) Par.?
tenārohati vājīva kuliṅga iva hṛṣyati / (21.1) Par.?
vidārīpippalīśālipriyālekṣurakād rajaḥ // (21.2) Par.?
pṛthak svaguptāmūlācca kuḍavāṃśaṃ tathā madhu / (22.1) Par.?
tulārdhaṃ śarkarācūrṇāt prasthārdhaṃ navasarpiṣaḥ // (22.2) Par.?
so 'kṣamātram ataḥ khādet yasya rāmāśataṃ gṛhe / (23.1) Par.?
sātmaguptāphalān kṣīre godhūmān sādhitān himān // (23.2) Par.?
māṣān vā saghṛtakṣaudrān khādan gṛṣṭipayo'nupaḥ / (24.1) Par.?
jāgarti rātriṃ sakalām akhinnaḥ khedayan striyaḥ // (24.2) Par.?
bastāṇḍasiddhe payasi bhāvitān asakṛt tilān / (25.1) Par.?
yaḥ khādet sasitān gacchet sa strīśatam apūrvavat // (25.2) Par.?
cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam / (26.1) Par.?
kṣaudrasarpiryutaṃ līḍhvā pramadāśatam ṛcchati // (26.2) Par.?
kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam / (27.1) Par.?
śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet // (27.2) Par.?
sa naro 'śītivarṣo 'pi yuveva parihṛṣyati / (28.1) Par.?
karṣaṃ madhukacūrṇasya ghṛtakṣaudrasamanvitam // (28.2) Par.?
payo'nupānaṃ yo lihyān nityavegaḥ sa nā bhavet / (29.1) Par.?
kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet // (29.2) Par.?
sitāghṛtapayo'nnāśī sa nārīṣu vṛṣāyate / (30.1) Par.?
yaḥ payasyāṃ payaḥsiddhāṃ khāden madhughṛtānvitām // (30.2) Par.?
pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ / (31.1) Par.?
svayaṅguptekṣurakayor bījacūrṇaṃ saśarkaram // (31.2) Par.?
dhāroṣṇena naraḥ pītvā payasā rāsabhāyate / (32.1) Par.?
uccaṭācūrṇam apyevaṃ śatāvaryāśca yojayet // (32.2) Par.?
candraśubhraṃ dadhisaraṃ sasitāṣaṣṭikaudanam / (33.1) Par.?
paṭe sumārjitaṃ bhuktvā vṛddho 'pi taruṇāyate // (33.2) Par.?
śvadaṃṣṭrekṣuramāṣātmaguptābījaśatāvarīḥ / (34.1) Par.?
piban kṣīreṇa jīrṇo 'pi gacchati pramadāśatam // (34.2) Par.?
yat kiṃcin madhuraṃ snigdhaṃ bṛṃhaṇaṃ balavardhanam / (35.1) Par.?
manaso harṣaṇaṃ yacca tat sarvaṃ vṛṣyam ucyate // (35.2) Par.?
dravyairevaṃvidhaistasmād darpitaḥ pramadāṃ vrajet / (36.1) Par.?
ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ // (36.2) Par.?
sevyāḥ sarvendriyasukhā dharmakalpadrumāṅkurāḥ / (37.1) Par.?
viṣayātiśayāḥ pañca śarāḥ kusumadhanvanaḥ // (37.2) Par.?
iṣṭā hyekaikaśo 'pyarthā harṣaprītikarāḥ param / (38.1) Par.?
kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ // (38.2) Par.?
nāmāpi yasyā hṛdayotsavāya yāṃ paśyatāṃ tṛptiranāptapūrvā / (39.1) Par.?
sarvendriyākarṣaṇapāśabhūtā kāntānuvṛttivratadīkṣitā yā // (39.2) Par.?
kalāvilāsāṅgavayovibhūṣā śuciḥ salajjā rahasi pragalbhā / (40.1) Par.?
priyaṃvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṃ narasya // (40.2) Par.?
ācarecca sakalāṃ raticaryāṃ kāmasūtravihitām anavadyām / (41.1) Par.?
deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām // (41.2) Par.?
abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ / (42.1) Par.?
gāndharvakāvyādikathāpravīṇāḥ samasvabhāvā vaśagā vayasyāḥ // (42.2) Par.?
dīrghikā svabhavanāntaniviṣṭā padmareṇumadhumattavihaṅgā / (43.1) Par.?
nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni // (43.2) Par.?
dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ / (44.1) Par.?
aṅgasukhartuvaśena vibhūṣā cittasukhaḥ sakalaḥ parivāraḥ // (44.2) Par.?
tāmbūlam acchamadirā kāntā kāntā niśā śaśāṅkāṅkā / (45.1) Par.?
yad yacca kiṃcid iṣṭaṃ manaso vājīkaraṃ tat tat // (45.2) Par.?
madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva / (46.1) Par.?
kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā // (46.2) Par.?
deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ / (47.1) Par.?
vājīkarāḥ saṃnihitāśca yogāḥ kāmasya kāmaṃ paripūrayanti // (47.2) Par.?
mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe / (48.1) Par.?
pāṇḍau śreṣṭham ayo 'bhayānilakaphe plīhāmaye pippalī saṃdhāne kṛmijā viṣe śukatarur medo'nile gugguluḥ // (48.2) Par.?
vṛṣo 'srapitte kuṭajo 'tisāre bhallātako 'rśaḥsu gareṣu hema / (49.1) Par.?
sthūleṣu tārkṣyaṃ kṛmiṣu kṛmighnaṃ śoṣe surā chāgapayo 'tha māṃsam // (49.2) Par.?
akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṃ grahaṇyām / (50.1) Par.?
kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṃ ca // (50.2) Par.?
unmādaṃ ghṛtam anavaṃ śokaṃ madyaṃ vyapasmṛtiṃ brāhmī / (51.1) Par.?
nidrānāśaṃ kṣīraṃ jayati rasālā pratiśyāyam // (51.2) Par.?
māṃsaṃ kārśyaṃ laśunaḥ prabhañjanaṃ stabdhagātratāṃ svedaḥ / (52.1) Par.?
guḍamañjaryāḥ khapuro nasyāt skandhāṃsabāhurujam // (52.2) Par.?
navanītakhaṇḍamarditam auṣṭraṃ mūtraṃ payaśca hantyudaram / (53.1) Par.?
nasyaṃ mūrdhavikārān vidradhim acirotthitam asravisrāvaḥ // (53.2) Par.?
nasyaṃ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ / (54.1) Par.?
vṛddhasya kṣīraghṛte mūrchāṃ śītāmbumārutacchāyāḥ // (54.2) Par.?
samaśuktārdrakamātrā mande vahnau śrame surā snānam / (55.1) Par.?
duḥkhasahatve sthairye vyāyāmo gokṣurur hitaḥ kṛcchre // (55.2) Par.?
kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā / (56.1) Par.?
vayasaḥ sthāpane dhātrī triphalā guggulur vraṇe // (56.2) Par.?
vastir vātavikārān paittān rekaḥ kaphodbhavān vamanam / (57.1) Par.?
kṣaudraṃ jayati balāsaṃ sarpiḥ pittaṃ samīraṇaṃ tailam // (57.2) Par.?
ityagryaṃ yat proktaṃ rogāṇām auṣadhaṃ śamāyālam / (58.1) Par.?
tad deśakālabalato vikalpanīyaṃ yathāyogam // (58.2) Par.?
ityātreyād āgamayyārthasūtraṃ tatsūktānāṃ peśalānām atṛptaḥ / (59.1) Par.?
bheḍādīnāṃ saṃmato bhaktinamraḥ papracchedaṃ saṃśayāno 'gniveśaḥ // (59.2) Par.?
dṛśyante bhagavan kecid ātmavanto 'pi rogiṇaḥ / (60.1) Par.?
dravyopasthātṛsampannā vṛddhavaidyamatānugāḥ // (60.2) Par.?
kṣīyamāṇāmayaprāṇā viparītāstathāpare / (61.1) Par.?
hitāhitavibhāgasya phalaṃ tasmād aniścitam // (61.2) Par.?
kiṃ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya / (62.1) Par.?
śiṣyagaṇasya punarvasurācakhyau kārtsnyatastattvam // (62.2) Par.?
na cikitsācikitsā ca tulyā bhavitum arhati / (63.1) Par.?
vināpi kriyayā svāsthyaṃ gacchatāṃ ṣoḍaśāṃśayā // (63.2) Par.?
ātaṅkapaṅkamagnānāṃ hastālambo bhiṣagjitam / (64.1) Par.?
jīvitaṃ mriyamāṇānāṃ sarveṣām eva nauṣadhāt // (64.2) Par.?
na hyupāyam apekṣante sarve rogā na cānyathā / (65.1) Par.?
upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ // (65.2) Par.?
yad uktaṃ sarvasaṃpattiyuktayāpi cikitsayā / (66.1) Par.?
mṛtyur bhavati tan naivaṃ nopāye 'styanupāyatā // (66.2) Par.?
api copāyayuktasya dhīmato jātucit kriyā / (67.1) Par.?
na sidhyed daivavaiguṇyān na tviyaṃ ṣoḍaśātmikā // (67.2) Par.?
kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi / (68.1) Par.?
na prīṇanaṃ karṣaṇaṃ vā kasya kṣīraṃ gavedhukam // (68.2) Par.?
kasya māṣātmaguptādau vṛṣyatve nāsti niścayaḥ / (69.1) Par.?
viṇmūtrakaraṇākṣepau kasya saṃśayitau yave // (69.2) Par.?
viṣaṃ kasya jarāṃ yāti mantratantravivarjitam / (70.1) Par.?
kaḥ prāptaḥ kalyatāṃ pathyād ṛte rohiṇikādiṣu // (70.2) Par.?
api cākālamaraṇaṃ sarvasiddhāntaniścitam / (71.1) Par.?
mahatāpi prayatnena vāryatāṃ katham anyathā // (71.2) Par.?
candanādyapi dāhādau rūḍham āgamapūrvakam / (72.1) Par.?
śāstrād eva gataṃ siddhiṃ jvare laṅghanabṛṃhaṇam // (72.2) Par.?
catuṣpādguṇasampanne samyag ālocya yojite / (73.1) Par.?
mā kṛthā vyādhinirghātaṃ vicikitsāṃ cikitsite // (73.2) Par.?
etaddhi mṛtyupāśānām akāṇḍe chedanaṃ dṛḍham / (74.1) Par.?
rogottrāsitabhītānāṃ rakṣāsūtram asūtrakam // (74.2) Par.?
etat tad amṛtaṃ sākṣājjagadāyāsavarjitam / (75.1) Par.?
yāti hālāhalatvaṃ tu sadyo durbhājanasthitam // (75.2) Par.?
ajñātaśāstrasadbhāvāñchāstramātraparāyaṇān / (76.1) Par.?
tyajed dūrād bhiṣakpāśān pāśān vaivasvatān iva // (76.2) Par.?
bhiṣajāṃ sādhuvṛttānāṃ bhadram āgamaśālinām / (77.1) Par.?
abhyastakarmaṇāṃ bhadraṃ bhadraṃ bhadrābhilāṣiṇām // (77.2) Par.?
iti tantraguṇair yuktaṃ tantradoṣair vivarjitam / (78.1) Par.?
cikitsāśāstram akhilaṃ vyāpya yat paritaḥ sthitam // (78.2) Par.?
vipulāmalavijñānamahāmunimatānugam / (79.1) Par.?
mahāsāgaragambhīrasaṃgrahārthopalakṣaṇam // (79.2) Par.?
aṣṭāṅgavaidyakamahodadhimanthanena yo 'ṣṭāṅgasaṃgrahamahāmṛtarāśirāptaḥ / (80.1) Par.?
tasmād analpaphalam alpasamudyamānāṃ prītyartham etad uditaṃ pṛthag eva tantram // (80.2) Par.?
idam āgamasiddhatvāt pratyakṣaphaladarśanāt / (81.1) Par.?
mantravat samprayoktavyaṃ na mīmāṃsyaṃ kathañcana // (81.2) Par.?
dīrghajīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ / (82.1) Par.?
pāṭhāvabodhānuṣṭhānairadhigacchatyato dhruvam // (82.2) Par.?
etat paṭhan saṃgrahabodhaśaktaḥ svabhyastakarmā bhiṣag aprakampyaḥ / (83.1) Par.?
ākampayatyanyaviśālatantrakṛtābhiyogān yadi tan na citram // (83.2) Par.?
yadi carakam adhīte taddhruvaṃ suśrutādipraṇigaditagadānāṃ nāmamātre 'pi bāhyaḥ / (84.1) Par.?
atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ // (84.2) Par.?
abhiniveśavaśād abhiyujyate subhaṇite 'pi na yo dṛḍhamūḍhakaḥ / (85.1) Par.?
paṭhatu yatnaparaḥ puruṣāyuṣaṃ sa khalu vaidyakam ādyam anirvidaḥ // (85.2) Par.?
vāte pitte śleṣmaśāntau ca pathyaṃ tailaṃ sarpir mākṣikaṃ ca krameṇa / (86.1) Par.?
etad brahmā bhāṣatāṃ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ // (86.2) Par.?
abhidhātṛvaśāt kiṃ vā dravyaśaktir viśiṣyate / (87.1) Par.?
ato matsaram utsṛjya mādhyasthyam avalambyatām // (87.2) Par.?
ṛṣipraṇīte prītiścen muktvā carakasuśrutau / (88.1) Par.?
bheḍādyāḥ kiṃ na paṭhyante tasmād grāhyaṃ subhāṣitam // (88.2) Par.?
hṛdayam iva hṛdayam etat sarvāyurvedavāṅmayapayodheḥ / (89.1) Par.?
kṛtvā yacchubham āptaṃ śubham astu paraṃ tato jagataḥ // (89.2) Par.?
Duration=0.27734804153442 secs.