Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 17.0 athaśabdasya maṅgalatve smṛtir oṃkāraś cāthaśabdaśca dvāv etau brahmaṇaḥ purā //
ĀVDīp zu Ca, Sū., 1, 1, 22.0 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva //
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 23.2, 1.0 athaiteṣu madhye bharadvājaḥ katham indram upāgamad ityāha ka ityādi //
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 29.2, 4.0 eṣāṃ cottaratra lakṣaṇaṃ ṣaṇṇāṃ padārthānāṃ viśvarūpāṇāṃ bhaviṣyati tenaitat tatraiva vyākaraṇīyam //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 18.0 bhettā kartā etacca śarīrotpattikāle //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 10.2, 8.0 etacca prādhānyāducyate tena bṛṃhaṇādyapi boddhavyam //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 42, 2.0 etena rasānāṃ guṇakarmaṇī rasādhāre dravye boddhavye iti darśayati //
ĀVDīp zu Ca, Sū., 26, 47.2, 2.0 etacca na sarvatretyāha vīryata ityādi //
ĀVDīp zu Ca, Sū., 26, 49.2, 4.0 etacca tiktasya kaṣāyasya coṣṇatāyām udāharaṇam abjānūpāmiṣaṃ tu madhurasyoṣṇavīryatve //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 60.2, 3.0 tena madhurāmlapākayoretatsamānaṃ lakṣaṇam //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 5.0 tatraitaddvitayamapi pāke vyavasthākaraṇam anādṛtya suśrutena dvividhaḥ pāko madhuraḥ kaṭuś cāṅgīkṛtaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 20.0 anye tv etaddoṣabhayāl lavaṇo'pyamlaṃ pacyata iti vyākhyānayanti lavaṇastathetyatra tathāśabdena viprakṛṣṭasyāmlamityasya karṣaṇāditi //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 65.2, 2.0 etaccaikīyamatadvayaṃ pāribhāṣikīṃ vīryasaṃjñāṃ puraskṛtya pravṛttam //
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 66.2, 4.0 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 7.0 etacca vīryaṃ sahajaṃ kṛtrimaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 8.0 etacca yathāsambhavaṃ gurulaghvādiṣu vīryeṣu lakṣaṇaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 81, 4.0 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni //
ĀVDīp zu Ca, Sū., 26, 83, 3.0 etacca dravyaprabhāvādeva virodhi //
ĀVDīp zu Ca, Sū., 26, 84.19, 12.0 vātaṃ cātikopayatīti vacanena pittakaphāv alpaṃ kopayatīti bodhayati evaṃ pittaṃ cātikopayati kaphaṃ cātikopayatītyetayorapi vācyam //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 26, 106.2, 5.0 etaccānāgatābādhacikitsitaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 63.1, 7.0 atra aniścite iti yoniviśeṣaṇaṃ kiṃvā ajā ca avī ca ete aniścite //
ĀVDīp zu Ca, Sū., 27, 165.2, 6.0 āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 177.2, 7.0 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham //
ĀVDīp zu Ca, Sū., 27, 177.2, 21.0 etānīti haritavargoktāni //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 4.7, 43.0 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 6.0 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Sū., 28, 44.2, 2.0 anṛṇatām iva prāpto'nṛṇatāṃ prāptaḥ etena parihāryaparihāreṇa puruṣakāre'naparādhaḥ puruṣo bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 12.0 etacca prakārāntareṇābhyarhitān ekakarmakathanam ojaso 'bhyarhitatvakhyātyartham //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Vim., 1, 3.3, 6.0 mānamiti prabhāvādiviśeṣaḥ etajjñāne hetum āha doṣādītyādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 6.0 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 13.3, 1.0 saṃkṣepābhidhānametadeveti darśayannāha tatraiṣa ityādi //
ĀVDīp zu Ca, Vim., 1, 13.3, 1.0 saṃkṣepābhidhānametadeveti darśayannāha tatraiṣa ityādi //
ĀVDīp zu Ca, Vim., 1, 13.3, 2.0 eṣa iti rasāḥ ṣaḍ ityādinā tattvamupadekṣyāmaḥ ityantena granthenokta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 4.0 anye tu tatraiṣa rasaprabhāva uddiṣṭo bhavati iti paṭhanti //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 16, 5.0 etadeva śubhāśubhakāritvaṃ darśayaty āpātabhadrā ityādinā //
ĀVDīp zu Ca, Vim., 1, 16, 8.0 etadeva doṣasaṃcayānubandhatvaṃ vivṛṇoti satatam ityādi //
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 15.0 ete hi yāvaddravyabhāvina eva guṇāḥ //
ĀVDīp zu Ca, Vim., 1, 22.8, 9.0 etadeva śabdavyutpattyā darśayati sarvasya hītyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 21.2, 4.0 ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 9.0 ete ca mano'rthāḥ śabdādirūpā eva tena ṣaṣṭhārthakalpanayā na caturviṃśatisaṃkhyātirekaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 27.0 yaduktam ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
ĀVDīp zu Ca, Śār., 1, 23.2, 1.0 etadevohavicārapūrvakatvaṃ buddher vivṛṇoti indriyeṇetyādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 26.2, 5.0 jyotiriva jyotiḥ dharmakartṛtvenobhayalokaprakāśakāritvāt etadviparyayeṇa tamaḥ anṛtā //
ĀVDīp zu Ca, Śār., 1, 30.2, 3.0 sarvamevaitaditi kharatvādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 5.0 kathametatsarvaṃ sparśanendriyajñeyam ityāha sparśanetyādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 9.0 etāni ca khādīni sūkṣmāṇi tanmātrarūpāṇi jñeyāni sthūlabhūtāni tu khādīni vikāratayā tatroktāni //
ĀVDīp zu Ca, Śār., 1, 30.2, 12.0 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca iti tenehāpi khādīni tanmātraśabdoktāni sūkṣmāṇi boddhavyāni //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 42.2, 8.0 etadeva bhādikāraṇatvam ātmana āha na cedityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 48.2, 1.0 etaddūṣayati teṣāmityādi //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 6.0 etena prāgabhāvasyākāraṇavato 'pyabhāvarūpatayānityatvaṃ na vyabhicārakam //
ĀVDīp zu Ca, Śār., 1, 69.2, 8.0 etadeva prapañcaṃ layaṃ ca prakṛterāha avyaktād ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 12.0 atha kathametānyātmānaṃ gamayantītyāha yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 5.0 etad evopapādayati cetanāvānityādi //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 81.2, 4.0 etadeva spaṣṭārthaṃ sākṣād brūte yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 94.2, 16.0 etadevāha na samā ityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 19.0 etaccikitsāprābhṛtīye'dhyāye prapañcitam eva //
ĀVDīp zu Ca, Śār., 1, 98.2, 4.0 ete ca śiṣyavyutpattyarthaṃ prajñābhedatvenānyathā vyutpādya ihocyante //
ĀVDīp zu Ca, Śār., 1, 114.2, 1.0 eteṣāṃ cikitsākramamāha ete cetyādi //
ĀVDīp zu Ca, Śār., 1, 114.2, 1.0 eteṣāṃ cikitsākramamāha ete cetyādi //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
ĀVDīp zu Ca, Śār., 1, 131.2, 7.0 etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Śār., 1, 137.2, 1.0 kva caitā vedanāḥ sarvā ityādipraśnasyottaraṃ yoga ityādi //
ĀVDīp zu Ca, Śār., 1, 137.2, 5.0 etena yoge nivṛttā vedanā punar bhavatīti sūcayati //
ĀVDīp zu Ca, Śār., 1, 146.2, 9.0 sarvametaditi karmaṇām asamārambhaḥ ityādyuktam //
ĀVDīp zu Ca, Śār., 1, 151.2, 1.0 evaṃ smṛtiṃ sāmānyena pratipādya tattvasmṛter mokṣasādhakatvaṃ darśayannāha etadityādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 155.3, 6.0 etasyaiva mokṣasyetarapuruṣājñeyatāṃ darśayati jñānamityādi //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 8.2, 5.0 katham etad rasāyanena kriyata ityāha lābhetyādi rasādigrahaṇena smṛtyādayo 'pi gṛhyante //
ĀVDīp zu Ca, Cik., 1, 75.2, 7.0 tasyānta iti etatprayogaparityāgakāle //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.4 ayaścūrṇasya caturtho bhāgaḥ yata etadayaścūrṇaṃ caturthabhāgamata ekasmin prayoge jātūkarṇena ayaścūrṇapādayuktam iti kṛtam /
ĀVDīp zu Ca, Cik., 2, 3.4, 2.3 nidrārtasyeva yasyaite tasya tandrāṃ vinirdiśet iti //
ĀVDīp zu Ca, Cik., 2, 7.3, 4.0 samānaṃ pūrveṇeti pūrvayogaphalaśrutyaitadapi yuktam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 22, 7.2, 6.0 dehe ityanena etāsāṃ tṛṣṇānāṃ śarīratvaṃ darśayati //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Si., 12, 41.1, 1.0 etacchāstrasaṃskāropapattyupadarśanapūrvakaṃ śāstrasya saṃskārakau carakadṛḍhabalau darśayannāha dṛḍhabalaḥ vistārayatītyādi //
ĀVDīp zu Ca, Si., 12, 41.1, 14.0 etena tantreṣu yatsārabhūtaṃ taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃ kṛtvā pūritam iti darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 1.0 etaddivyaṃ rasāyanamṛṣibhistadvidhair vā sevyam iti darśayann āha divyānām ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 4.0 etadyajñavāhatvameva darśayati dakṣasya hītyādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 3.0 kṛtam ekaṃ kṛtyaṃ yaiste tathā etacca anyonyārtharāgakāraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 4.0 etacchukrabalabhedaprasaṅgād aparānapi śukrabalaviśeṣān āha bṛhaccharīrā ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 5.0 alpāśrayā alpaśarīrāḥ ete ca śukrasāratvena narīṣu balavanto bahuprajāśca bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 13.0 ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 18.0 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati //