Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1716
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi // (1) Par.?
vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ // (2) Par.?
etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati // (3) Par.?
atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ // (4) Par.?
tatraitaddvitayamapi pāke vyavasthākaraṇam anādṛtya suśrutena dvividhaḥ pāko madhuraḥ kaṭuś cāṅgīkṛtaḥ // (5) Par.?
dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ // (6) Par.?
nirvartante'dhikāstatra pāko madhura ucyate // (7) Par.?
tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu // (8) Par.?
nirvartante'dhikāstatra pākaḥ kaṭuka ucyate iti // (9) Par.?
pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam // (10) Par.?
tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt // (11) Par.?
kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti // (12) Par.?
kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ // (13) Par.?
athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ // (14) Par.?
yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam // (15) Par.?
nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva // (16) Par.?
etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati // (17) Par.?
yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam // (18) Par.?
anayā diśā tiktakaṣāyayorapi pūrvapakṣaparihāraḥ // (19) Par.?
anye tv etaddoṣabhayāl lavaṇo'pyamlaṃ pacyata iti vyākhyānayanti lavaṇastathetyatra tathāśabdena viprakṛṣṭasyāmlamityasya karṣaṇāditi // (20) Par.?
tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt // (21) Par.?
naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ // (22) Par.?
nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate // (23) Par.?
naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam // (24) Par.?
tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam // (25) Par.?
etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena // (26) Par.?
Duration=0.070498943328857 secs.