UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5978
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kiṃ liṅgaṃ puruṣasya ca ityasyottaraṃ prāṇāpānāvityādi // (1)
Par.?
prāṇāpānau ucchvāsaniḥśvāsau // (2)
Par.?
nimeṣādyā iti ādyaśabdagrahaṇena unmeṣādyāḥ prekṣaṇaviśeṣā gṛhyante // (3)
Par.?
manaso gatiriti manasā pāṭaliputragamanādirūpā // (4)
Par.?
indriyāntarasaṃcāro'pi manasa eva yathā cakṣuḥ parityajya manaḥ sparśanamadhitiṣṭhatītyādi // (5)
Par.?
preraṇaṃ ca tathā dhāraṇaṃ ca manasa eveti jñeyam // (6)
Par.?
deśāntaragatiḥ svapne iti chedaḥ // (7)
Par.?
pañcatvagrahaṇaṃ maraṇajñānam // (8)
Par.?
savyenāvagama iti savyenākṣṇā sa evāyaṃ dakṣiṇākṣidṛṣṭo ghaṭa ityavagama ityarthaḥ // (9)
Par.?
cetanā jñānamātram // (10)
Par.?
buddhistu ūhāpohajñānam // (11)
Par.?
atha kathametānyātmānaṃ gamayantītyāha yasmād ityādi // (12)
Par.?
jīvata iti pañcabhūtātiriktātmasaṃyuktasya // (13)
Par.?
pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam // (14)
Par.?
atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt // (15)
Par.?
na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam // (16)
Par.?
nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra // (17)
Par.?
tasmān mana indriyabhūtātirikta ātmā tiṣṭhatīti jñeyam // (18)
Par.?
atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ // (19) Par.?
tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam // (20)
Par.?
ātmādhiṣṭhānābhāve śarīre prāṇādyabhāvamāha śarīram ityādi // (21)
Par.?
śūnyāgāramiva śūnyāgāraṃ yathā adhiṣṭhātṛśūnyam evaṃ mṛtaśarīramapi // (22)
Par.?
ṣaḍdhātukaṃ śarīraṃ tatra ṣaṣṭhe ātmani gate pañcabhūtātmakaṃ śarīraṃ bhavati tena pañcatvaṃ gatamucyate // (23)
Par.?
Duration=0.038720846176147 secs.