Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 26.2 baddhvā tu svedayedetad dolāyantram iti smṛtam //
RKDh, 1, 1, 32.1 svedayecca tataścaitad dolāyantramiti smṛtam /
RKDh, 1, 1, 37.1 etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /
RKDh, 1, 1, 39.1 pātram etattu gartasthe pātre yatnena vinyaset /
RKDh, 1, 1, 42.1 etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /
RKDh, 1, 1, 42.2 āhartuṃ gandhakādīnāṃ tailam etat prayujyate //
RKDh, 1, 1, 46.2 etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi //
RKDh, 1, 1, 47.2 pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam //
RKDh, 1, 1, 54.1 etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave /
RKDh, 1, 1, 57.1 cullyām āropayed etat pātanayantram īritam /
RKDh, 1, 1, 59.1 tiryakpātanasthāne etat /
RKDh, 1, 1, 63.2 etadapi kalkasattvapātanārthameva /
RKDh, 1, 1, 65.3 etattailapātanārtham eva /
RKDh, 1, 1, 67.4 etad api tailacyāvanārtham eva /
RKDh, 1, 1, 82.1 etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam /
RKDh, 1, 1, 86.1 etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam /
RKDh, 1, 1, 91.2 etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //
RKDh, 1, 1, 97.2 iṣṭikāyantrametaddhi gandhakaṃ tena jārayet //
RKDh, 1, 1, 100.4 darvikā yantrametaddhi gandhaśodhanasādhakam //
RKDh, 1, 1, 101.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RKDh, 1, 1, 102.2 etaddhi pālikāyantraṃ balijāraṇahetave //
RKDh, 1, 1, 103.1 tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /
RKDh, 1, 1, 114.1 etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane /
RKDh, 1, 1, 130.2 svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //
RKDh, 1, 1, 133.2 yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam //
RKDh, 1, 1, 136.2 tiryakpātanametaddhi vārtikair abhidhīyate //
RKDh, 1, 1, 145.3 cullyām āropayedetat pātanāyantramīritam //
RKDh, 1, 1, 148.6 vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam /
RKDh, 1, 1, 161.2 adhaḥpātanayantraṃ hi tadetat parikīrtitam //
RKDh, 1, 1, 165.2 yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave //
RKDh, 1, 1, 173.2 etāni samabhāgāni tāvadbhāgena mṛttikā //
RKDh, 1, 1, 197.2 ityetā mṛttikāḥ pañca samproktā rasakarmaṇi //
RKDh, 1, 1, 209.1 kācakūpīvilepārtham ete dve mṛttike vare /
RKDh, 1, 1, 211.2 narakeśāḥ kāgaraṃ ca tuṣā etadvimardayet //
RKDh, 1, 1, 212.3 etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave //
RKDh, 1, 2, 24.1 nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni /
RKDh, 1, 2, 37.1 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
RKDh, 1, 2, 42.1 etāni lohādau sarvatra jñeyāni /
RKDh, 1, 2, 43.1 etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /
RKDh, 1, 2, 43.9 tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ //
RKDh, 1, 5, 52.2 śataśo vāhayedetadakṣīṇaṃ sāvaśeṣitam //
RKDh, 1, 5, 53.2 tadetat piṣṭikāstambhe jāraṇāyāṃ sureśvari //
RKDh, 1, 5, 69.1 bījaṃ nirvāhayed etad ghoṣākṛṣṭasya vedhakam /