Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 1, 33.2 lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā //
BCar, 1, 55.1 mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme /
BCar, 1, 56.1 etacca tadyena nṛparṣayaste dharmeṇa sūkṣmeṇa dhanānyavāpya /
BCar, 1, 59.1 ityetadevaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ /
BCar, 1, 72.2 ākhyāsyati hyeṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ //
BCar, 1, 75.2 lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣameṣaḥ //
BCar, 2, 42.2 babandha sāntvena phalena caitāṃstyāgo 'pi teṣāṃ hyanayāya dṛṣṭaḥ //
BCar, 3, 28.1 ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ /
BCar, 3, 28.2 bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā //
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 3, 32.2 kimeṣa doṣo bhavitā mamāpītyasmai tataḥ sārathirabhyuvāca //
BCar, 3, 33.1 āyuṣmato 'pyeṣa vayaḥprakarṣo niḥsaṃśayaṃ kālavaśena bhāvī /
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 3, 43.2 asyaiva jātaḥ pṛthageṣa doṣaḥ sāmānyato rogabhayaṃ prajānām //
BCar, 3, 44.1 tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ /
BCar, 3, 55.1 athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ /
BCar, 3, 57.2 saṃvardhya saṃrakṣya ca yatnavadbhiḥ priyapriyaistyajyata eṣa ko 'pi //
BCar, 4, 45.1 aśoko dṛśyatāmeṣa kāmiśokavivardhanaḥ /
BCar, 4, 48.1 bālāśokaśca nicito dṛśyatāmeṣa pallavaiḥ /
BCar, 4, 57.1 nūnametā na paśyanti kasyacidrogasaṃplavam /
BCar, 4, 87.1 nityaṃ yadapi hi strīṇāmetadeva vapurbhavet /
BCar, 5, 30.1 pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya /
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 6, 62.2 arthastu śakropama yadyanena hanta pratīcchānaya śuklametat //
BCar, 7, 54.1 tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
BCar, 7, 55.2 yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim //
BCar, 8, 19.2 yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire //
BCar, 8, 38.1 anarthakāmo 'sya janasya sarvathā turaṅgamo 'pi dhruvameṣa kanthakaḥ /
BCar, 8, 46.2 tamaśca naiśaṃ raviṇeva pāṭitaṃ tato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 47.2 tadā sa nābudhyata nidrayā hṛtastato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 48.2 divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ tato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 84.1 api ca niyata eṣa tasya bhāvaḥ smara vacanaṃ tadṛṣeḥ purāsitasya /
BCar, 9, 14.1 jānāmi dharmaṃ prati niścayaṃ te paraimi te bhāvinametamartham /
BCar, 9, 15.1 tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
BCar, 9, 18.1 na caiṣa dharmo vana eva siddhaḥ pure 'pi siddhirniyatā yatīnām /
BCar, 9, 21.1 etān gṛhasthānnṛpatīnavehi naiḥśreyase dharmavidhau vinītān /
BCar, 9, 34.2 saṃtāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ //
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
BCar, 9, 66.1 ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ /
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 10, 11.2 sa eṣa śākyādhipatestanūjo nirīkṣyate pravrajito janena //
BCar, 10, 24.1 gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣamanarhametat /
BCar, 10, 24.2 hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam //
BCar, 10, 30.1 tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
BCar, 10, 31.1 tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau /
BCar, 10, 32.1 snehena khalvetadahaṃ bravīmi naiśvaryarāgeṇa na vismayena /
BCar, 10, 39.1 atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ /
BCar, 11, 2.1 nāścaryametadbhavato vidhānaṃ jātasya haryaṅkakule viśāle /
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 49.1 tuṣṭyarthametacca phalaṃ yadīṣṭamṛte 'pi rājyānmama tuṣṭirasti /
BCar, 11, 51.2 kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste //
BCar, 12, 28.2 yaścaivaiṣa gaṇaḥ so 'hamiti yaḥ so 'bhisaṃplavaḥ //
BCar, 12, 35.2 tasmādeṣa mahābāho mahāmoha iti smṛtaḥ //
BCar, 12, 41.1 yathāvadetadvijñāya kṣetrajño hi catuṣṭayam /
BCar, 12, 65.1 etattatparamaṃ brahma nirliṅgaṃ dhruvamakṣaram /
BCar, 12, 69.2 kṣetrajñasyāparityāgād avaimyetad anaiṣṭhikam //
BCar, 12, 76.1 ahaṃkāraparityāgo yaścaiṣa parikalpyate /
BCar, 12, 120.2 bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti //
BCar, 13, 6.1 tadyāvadevaiṣa na labdhacakṣur madgocare tiṣṭhati yāvadeva /
BCar, 13, 11.2 mayodyato hyeṣa śaraḥ sa eva yaḥ śūrpake mīnaripau vimuktaḥ //
BCar, 13, 16.2 na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ //
BCar, 13, 16.2 na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ //
BCar, 13, 57.2 naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena //
BCar, 13, 58.2 anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ //
BCar, 13, 59.2 aprāpya notthāsyati tattvameṣa tamāṃsy ahatveva sahasraraśmiḥ //
BCar, 13, 61.2 mahābhiṣaṅ nārhati vighnameṣa jñānauṣadhārthaṃ parikhidyamānaḥ //
BCar, 13, 63.1 sattveṣu naṣṭeṣu mahāndhakāre jñānapradīpaḥ kriyamāṇa eṣaḥ /
BCar, 13, 67.2 sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva //
BCar, 13, 68.1 eṣā hi nābhirvasudhātalasya kṛtsnena yuktā parameṇa dhāmnā /
BCar, 14, 18.1 sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ /
BCar, 14, 18.2 āsvādaḥ sa kimeteṣāṃ karoti sukhamaṇvapi //
BCar, 14, 19.2 etatpariṇate kāle krośadbhiranubhūyate //