Occurrences

Taittirīyāraṇyaka

Taittirīyāraṇyaka
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
TĀ, 2, 3, 8.2 etat tadagne anṛṇo bhavāmi jīvann eva prati tat te dadhāmi //
TĀ, 2, 4, 3.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anudattam etat /
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 7, 4.0 ta etair ajuhavus te 'repaso 'bhavan //
TĀ, 2, 7, 5.0 karmādiṣv etair juhuyāt pūto devalokān samaśnute //
TĀ, 2, 8, 2.0 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
TĀ, 2, 8, 4.0 yāvad eno dīkṣām upaiti dīkṣita etaiḥ satati juhoti //
TĀ, 2, 8, 9.0 atho saumye 'py adhvara etad vrataṃ brūyāt //
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
TĀ, 2, 10, 1.0 pañca vā ete mahāyajñāḥ satati pratāyante satati saṃtiṣṭhante devayajñaḥ pitṛyajño bhūtayajño manuṣyayajño brahmayajña iti //
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 11, 5.0 tad etad ṛcābhyuktam //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 13, 1.0 madhyandine prabalam adhīyītāsau khalu vāvaiṣa ādityo yad brāhmaṇas tasmāttarhi tekṣṇiṣṭhaṃ tapati tad eṣābhyuktā //
TĀ, 2, 13, 1.0 madhyandine prabalam adhīyītāsau khalu vāvaiṣa ādityo yad brāhmaṇas tasmāttarhi tekṣṇiṣṭhaṃ tapati tad eṣābhyuktā //
TĀ, 2, 13, 3.0 sa vā eṣa yajñaḥ sadyaḥ pratāyate sadyaḥ saṃtiṣṭhate tasya prāk sāyam avabhṛthaḥ //
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 2, 15, 1.1 tasya vā etasya yajñasya dvāv anadhyāyā yad ātmāśucir yad deśaḥ //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 19, 3.0 sa vā eṣa divyaḥ śākvaraḥ śiśumāras taṃ ha //
TĀ, 2, 20, 1.1 namaḥ prācyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 1.1 namaḥ prācyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 5, 1, 3.8 smayākā vai nāmaite //
TĀ, 5, 1, 7.5 tābhyām etam āśvinam agṛhṇan /
TĀ, 5, 1, 7.6 tāv etad yajñasya śiraḥ pratyadhattām /
TĀ, 5, 1, 7.16 tasmād eṣa āśvinapravayā iva /
TĀ, 5, 2, 1.9 tebhya etac caturgṛhītam adhārayan /
TĀ, 5, 2, 5.8 vajra iva vā eṣā /
TĀ, 5, 2, 6.3 yajñakṛd devebhya iti vāvaitad āha /
TĀ, 5, 2, 7.8 ṛdhyāsam adya yajñasya śira iti vāvaitad āha /
TĀ, 5, 2, 8.10 ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti //
TĀ, 5, 2, 9.5 śrotraṃ hy etat pṛthivyāḥ /
TĀ, 5, 2, 11.2 pañcaite saṃbhārā bhavanti /
TĀ, 5, 2, 13.7 etāni vā anupajīvanīyāni /
TĀ, 5, 2, 13.12 eṣā vā agneḥ priyā tanūḥ /
TĀ, 5, 3, 2.9 tasyaitac chiraḥ /
TĀ, 5, 3, 3.3 yajñasya hy ete pade /
TĀ, 5, 3, 5.5 yathāyajur evaitat /
TĀ, 5, 3, 6.7 yathāyajur evaitat /
TĀ, 5, 3, 7.3 īśvaro vā eṣo 'ndho bhavitoḥ /
TĀ, 5, 3, 9.4 paramaṃ vā etat payaḥ /
TĀ, 5, 3, 9.9 chandobhir vā eṣa kriyate /
TĀ, 5, 3, 9.18 yathāyajur evaitat //
TĀ, 5, 4, 1.2 eṣa vā etarhi bṛhaspatiḥ /
TĀ, 5, 4, 1.7 etā vā etasya devatāḥ /
TĀ, 5, 4, 1.7 etā vā etasya devatāḥ /
TĀ, 5, 4, 3.10 śiro vā etad yajñasya //
TĀ, 5, 4, 5.4 śiro vā etad yajñasya /
TĀ, 5, 4, 5.10 etadbarhir hy eṣaḥ //
TĀ, 5, 4, 5.10 etadbarhir hy eṣaḥ //
TĀ, 5, 4, 6.4 mahān hy eṣaḥ /
TĀ, 5, 4, 6.6 ete vāva ta ṛtvijaḥ /
TĀ, 5, 4, 7.1 anādhṛṣyā purastād iti yad etāni yajūṃṣy āha /
TĀ, 5, 4, 7.9 īśvaro vā eṣa diśo 'nūnmaditoḥ /
TĀ, 5, 4, 8.7 śiro vā etad yajñasya /
TĀ, 5, 4, 11.1 stauty evainam etat /
TĀ, 5, 4, 12.8 eṣa ha vā asya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.10 etāṃ ha vā asyogradevo rājanir ācakrāma //
TĀ, 5, 5, 1.4 āśiṣam evaitām āśāste /
TĀ, 5, 5, 1.8 āśiṣam evaitām āśāste /
TĀ, 5, 5, 2.2 āśiṣam evaitām āśāste /
TĀ, 5, 5, 2.6 āśiṣam evaitām āśāste /
TĀ, 5, 5, 2.10 āśiṣam evaitām āśāste //
TĀ, 5, 5, 3.2 rocito hy eṣa deveṣu /
TĀ, 5, 5, 3.4 rocata evaiṣa manuṣyeṣu /
TĀ, 5, 5, 3.6 rucito hy eṣa deveṣv āyuṣmāṃs tejasvī brahmavarcasī /
TĀ, 5, 5, 3.8 rucita evaiṣa manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhavati /
TĀ, 5, 5, 3.10 āśiṣam evaitām āśāste /
TĀ, 5, 5, 3.11 taṃ yad etair yajurbhir arocayitvā /
TĀ, 5, 5, 3.15 atha yad enam etair yajurbhī rocayitvā /
TĀ, 5, 6, 1.1 śiro vā etad yajñasya /
TĀ, 5, 6, 5.1 na hy eṣa nipadyate /
TĀ, 5, 6, 5.3 ā ca hy eṣa parā ca pathibhiś carati /
TĀ, 5, 6, 5.5 sadhrīcīś ca hy eṣa viṣūcīś ca vasānaḥ prajā abhivipaśyati /
TĀ, 5, 6, 5.7 ā hy eṣa varīvarti bhuvaneṣv antaḥ /
TĀ, 5, 6, 6.3 agnir hy evaiṣo 'gninā saṃgacchate /
TĀ, 5, 6, 8.2 garbho hy eṣa devānām /
TĀ, 5, 6, 8.5 tāsām eṣa eva pitā /
TĀ, 5, 6, 8.9 patir hy eṣa prajānām /
TĀ, 5, 6, 9.1 matir hy eṣa kavīnām /
TĀ, 5, 6, 9.5 āśiṣam evaitām āśāste /
TĀ, 5, 6, 9.8 navaite 'vakāśā bhavanti /
TĀ, 5, 6, 10.9 etā vai hotrāḥ /
TĀ, 5, 7, 1.9 etāni vā asyai manuṣyanāmāni //
TĀ, 5, 7, 2.6 yathāyajur evaitat /
TĀ, 5, 7, 4.7 etābhyo hy eṣā devatābhyaḥ pinvate /
TĀ, 5, 7, 4.7 etābhyo hy eṣā devatābhyaḥ pinvate /
TĀ, 5, 7, 5.6 aśvinau vā etad yajñasya śiraḥ pratidadhatāv abrūtām /
TĀ, 5, 7, 7.8 yathāyajur evaitat /
TĀ, 5, 7, 8.3 na vā etaṃ manuṣyo bhartum arhati /
TĀ, 5, 7, 8.6 vi vā enam etad ardhayanti /
TĀ, 5, 7, 9.2 āśiṣam evaitām āśāste /
TĀ, 5, 7, 9.3 śiro vā etad yajñasya /
TĀ, 5, 7, 12.2 etābhya evainaṃ devatābhyo juhoti /
TĀ, 5, 8, 3.5 yathāyajur evaitat /
TĀ, 5, 8, 6.5 yajamānāyaivaitām āśiṣam āśāste /
TĀ, 5, 8, 6.7 ātmana evaitām āśiṣam āśāste /
TĀ, 5, 8, 6.9 yathāyajurevaitat /
TĀ, 5, 8, 9.6 eṣā vai rudrasya dik /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.8 yathāyajur evaitat /
TĀ, 5, 8, 12.5 āśiṣam evaitām āśāste /
TĀ, 5, 8, 12.7 tejasā vā ete vyṛdhyante /
TĀ, 5, 8, 13.10 tad etenaiva vratenāgopāyat /
TĀ, 5, 8, 13.11 tasmād etad vrataṃ cāryam /
TĀ, 5, 8, 13.13 tasmād etāni yajūṃṣi vibhrājaḥ sauryasyety āhuḥ /
TĀ, 5, 8, 13.16 etā vā etasya devatāḥ /
TĀ, 5, 8, 13.16 etā vā etasya devatāḥ /
TĀ, 5, 9, 2.4 śiro vā etad yajñasya /
TĀ, 5, 9, 7.2 tasyā eṣa eva nābhiḥ /
TĀ, 5, 9, 7.8 gharmaitat te 'nnam etat purīṣam iti dadhnā madhumiśreṇa pūrayati /
TĀ, 5, 9, 7.8 gharmaitat te 'nnam etat purīṣam iti dadhnā madhumiśreṇa pūrayati /
TĀ, 5, 9, 8.4 rūpam evāsyaitan mahimānaṃ rantiṃ bandhutāṃ vyācaṣṭe /
TĀ, 5, 9, 8.6 āśiṣam evaitām āśāste /
TĀ, 5, 9, 8.8 abhicāra evāsyaiṣaḥ /
TĀ, 5, 9, 8.10 vṛṣā hy eṣaḥ //
TĀ, 5, 9, 9.3 stauty evainam etat /
TĀ, 5, 9, 9.9 tad evāsyaitenāpyāyayati /
TĀ, 5, 9, 10.8 etat tvaṃ deva gharma devo devān upāgā ity āha /
TĀ, 5, 9, 10.9 devo hy eṣa san devān upaiti /
TĀ, 5, 9, 11.2 eṣa san manuṣyān upaiti /
TĀ, 5, 9, 11.8 āśiṣam evaitām āśāste /
TĀ, 5, 9, 11.10 abhicāra evāsyaiṣaḥ /
TĀ, 5, 9, 11.11 pra vā eṣo 'smāllokāccyavate /
TĀ, 5, 10, 1.7 śukriyāṇāṃ vā etāni śukriyāṇi /
TĀ, 5, 10, 1.8 sāmapayasaṃ vā etayor anyat /
TĀ, 5, 10, 2.4 tasmād yatraitair yajurbhiś caranti /
TĀ, 5, 10, 2.7 eṣa ha tvai sākṣāt pravargyaṃ bhakṣayati /
TĀ, 5, 10, 3.4 śiro vā etad yajñasya /
TĀ, 5, 10, 3.9 yatra khalu vā etam udvāsitaṃ vayāṃsi paryāsate /
TĀ, 5, 10, 4.4 purastād vā etaj jyotir udeti /
TĀ, 5, 10, 4.8 apāṃ vā etan madhyāj jyotir ajāyata /
TĀ, 5, 10, 5.4 eṣa vā agnir vaiśvānaraḥ /
TĀ, 5, 10, 6.6 etā vā apām anūjjāvaryo nāma /
TĀ, 5, 11, 1.5 asau khalu vāvaiṣa ādityaḥ /
TĀ, 5, 11, 1.7 sa etāni nāmāny akuruta /
TĀ, 5, 11, 2.8 ete vā etasya priye tanuvau /
TĀ, 5, 11, 2.8 ete vā etasya priye tanuvau /
TĀ, 5, 11, 2.9 ete asya priye nāmanī /
TĀ, 5, 11, 5.1 asau khalu vāvaiṣa ādityaḥ /
TĀ, 5, 11, 5.3 sa etāni nāmāny akuruta /
TĀ, 5, 11, 5.8 kasmād eṣo 'śnuta iti /
TĀ, 5, 11, 5.9 vāg eṣa iti brūyāt /
TĀ, 5, 11, 6.2 prajāpatir vā eṣa dvādaśadhā vihitaḥ /
TĀ, 5, 11, 6.10 prajāpatir vāvaiṣaḥ //