Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Rasādhyāya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Haṃsadūta
Kaṭhāraṇyaka

Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 14.6 tasmād etāṃ rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyād api kṛkalāsasyaitasyā eva devatāyā apacityai //
Jaiminīyabrāhmaṇa
JB, 1, 246, 24.0 tasyā etasyā annam evāpidhānam //
Kāṭhakasaṃhitā
KS, 13, 5, 16.0 etasyā eva //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 10, 23.0 caturdhā hy etasyāḥ pañca pañcākṣarāṇi //
MS, 1, 11, 10, 25.0 caturdhā hy etasyāḥ ṣaṭ ṣaḍakṣarāṇi //
MS, 1, 11, 10, 27.0 caturdhā hy etasyāḥ sapta saptākṣarāṇi //
MS, 1, 11, 10, 29.0 caturdhā hy etasyā aṣṭāṣṭā akṣarāṇi //
MS, 1, 11, 10, 31.0 caturdhā hy etasyā nava navākṣarāṇi //
MS, 1, 11, 10, 33.0 caturdhā hy etasyā daśa daśākṣarāṇi //
MS, 1, 11, 10, 35.0 caturdhā hy etasyā ekādaśaikādaśākṣarāṇi //
MS, 1, 11, 10, 37.0 caturdhā hy etasyā dvādaśa dvādaśākṣarāṇi //
Āpastambaśrautasūtra
ĀpŚS, 16, 5, 4.0 ya ukhāṃ karoti so 'ṣāḍhām etasyā eva mṛdas tūṣṇīṃ caturaśrāṃ tryālikhitām iṣṭakām //
ĀpŚS, 18, 9, 10.1 etasyā eva rātrer niśāyāṃ pañcedhmīyena yajate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
Śatapathabrāhmaṇa
ŚBM, 6, 5, 3, 1.1 tasyā etasyā aṣāḍhām pūrvāṃ karoti /
Mahābhārata
MBh, 12, 222, 5.2 kā te prajñā kutaścaiṣā kiṃ caitasyāḥ parāyaṇam //
Rāmāyaṇa
Rām, Ay, 85, 4.1 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam /
Rām, Ay, 86, 23.1 etasyās tau sutau devyāḥ kumārau devavarṇinau /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 45.2 vidārya dakṣiṇaṃ kukṣim etasyāḥ praviśaty asau //
BKŚS, 10, 208.2 kaṇṭhapāśaṃ tam etasyāḥ kālapāśam ivākṣipam //
BKŚS, 17, 131.1 udaraṃ dṛṣṭam etasyā lūtātantunirantaram /
Liṅgapurāṇa
LiPur, 1, 70, 334.1 ekarūpamathaitasyāḥ pṛthagdehavibhāvanāt /
Viṣṇupurāṇa
ViPur, 1, 15, 60.2 kāryagauravam etasyāḥ kathane phaladāyi vaḥ //
Kathāsaritsāgara
KSS, 2, 5, 173.1 tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ /
KSS, 2, 6, 24.1 amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā /
KSS, 2, 6, 44.2 varaṃ pratikriyāṃ kāṃcittadetasyāḥ karomyaham //
KSS, 3, 1, 142.2 madvākyādayametasyāḥ samayaścāstu vaḥ sadā //
KSS, 3, 2, 120.2 na doṣaḥ kaścid etasyā ity uktvā vāg upāramat //
KSS, 3, 3, 120.1 dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā /
KSS, 4, 1, 136.1 pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām /
KSS, 4, 2, 12.1 taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ /
KSS, 5, 3, 190.1 tad gatvā garbham etasyā vipāṭyodaram āhara /
KSS, 6, 1, 192.2 etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ //
Rasādhyāya
RAdhy, 1, 461.1 etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /
Tantrāloka
TĀ, 4, 154.1 saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ /
TĀ, 4, 181.2 parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ //
TĀ, 6, 159.2 aṃśāṃśikāto 'pyetasyāḥ sūkṣmasūkṣmataro layaḥ //
TĀ, 6, 183.1 kālaśaktistato bāhye naitasyā niyataṃ vapuḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 16.1 etasyāḥ sadṛśī vidyā siddhidā nāsti sundari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 25.1 etasyāḥ sadṛśī vidyā phaladā nāsti yogini /
Ānandakanda
ĀK, 1, 15, 485.1 etasyāḥ siddhimūlyāśca bhakṣaṇe tvadhike sati /
Āryāsaptaśatī
Āsapt, 2, 228.2 tvannistriṃśāśleṣavraṇakiṇarājīyam etasyāḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 79.1 etasyā viśadatayā kilāṣṭa bhedā nirdiṣṭāḥ punarapare hyavāntarā ye /
Haṃsadūta
Haṃsadūta, 1, 96.2 sa cenmuktāpekṣastvamasi dhig imāṃ tūlaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 63.0 brahma vā etasyā vatso vedās stanāḥ //