Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12880
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām // (1) Par.?
prajāpatiḥ saptadaśaḥ // (2) Par.?
agnir ekākṣarayā vācam udajayat // (3) Par.?
aśvinau dvyakṣarayā prāṇāpānā udajayatām // (4) Par.?
viṣṇus tryakṣarayā trīṇ imāṃllokān udajayat // (5) Par.?
somaś caturakṣarayā catuṣpadaḥ paśūn udajayat // (6) Par.?
savitā pañcākṣarayā pañca diśā udajayat // (7) Par.?
pūṣā ṣaḍakṣarayā ṣaḍ ṛtūn udajayat // (8) Par.?
marutaḥ saptākṣarayā saptapadāṃ śakvarīm udajayan // (9) Par.?
bṛhaspatir aṣṭākṣarayāṣṭau diśā udajayac catasro diśaś catasro 'kuśalīḥ // (10) Par.?
mitro navākṣarayā nava prāṇān udajayat // (11) Par.?
varuṇo daśākṣarayā virājam udajayat // (12) Par.?
indrā ekādaśākṣarayā triṣṭubham udajayat // (13) Par.?
viśve devā dvādaśākṣarayā jagatīm udajayan // (14) Par.?
vasavas trayodaśākṣarayā trayodaśaṃ māsam udajayan // (15) Par.?
rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayan // (16) Par.?
ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan // (17) Par.?
aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat // (18) Par.?
prajāpatiḥ saptadaśaḥ // (19) Par.?
agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi // (20) Par.?
savitā pañcākṣarayākṣarapaṅktim udajayat // (21) Par.?
yā hy akṣarapaṅktiḥ sā paṅktiḥ // (22) Par.?
caturdhā hy etasyāḥ pañca pañcākṣarāṇi // (23) Par.?
pūṣā ṣaḍakṣarayā gāyatrīm udajayat // (24) Par.?
caturdhā hy etasyāḥ ṣaṭ ṣaḍakṣarāṇi // (25) Par.?
marutaḥ saptākṣarayoṣṇiham udajayan // (26) Par.?
caturdhā hy etasyāḥ sapta saptākṣarāṇi // (27) Par.?
bṛhaspatir aṣṭākṣarayānuṣṭubham udajayat // (28) Par.?
caturdhā hy etasyā aṣṭāṣṭā akṣarāṇi // (29) Par.?
mitro navākṣarayā bṛhatīm udajayat // (30) Par.?
caturdhā hy etasyā nava navākṣarāṇi // (31) Par.?
varuṇo daśākṣarayā virājam udajayat // (32) Par.?
caturdhā hy etasyā daśa daśākṣarāṇi // (33) Par.?
indrā ekādaśākṣarayā triṣṭubham udajayat // (34) Par.?
caturdhā hy etasyā ekādaśaikādaśākṣarāṇi // (35) Par.?
viśve devā dvādaśākṣarayā jagatīm udajayan // (36) Par.?
caturdhā hy etasyā dvādaśa dvādaśākṣarāṇi // (37) Par.?
vasavas trayodaśākṣarayā trayodaśaṃ māsam udajayan // (38) Par.?
rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayan // (39) Par.?
ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan // (40) Par.?
aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat // (41) Par.?
prajāpatiḥ saptadaśaḥ // (42) Par.?
agnayā ekākṣarayā chandase svāhā // (43) Par.?
aśvibhyāṃ dvyakṣarāya chandase svāhā // (44) Par.?
viṣṇave tryakṣarāya chandase svāhā // (45) Par.?
somāya caturakṣarāya chandase svāhā // (46) Par.?
savitre pañcākṣarāya chandase svāhā // (47) Par.?
pūṣṇe ṣaḍakṣarāya chandase svāhā // (48) Par.?
marudbhyaḥ saptākṣarāya chandase svāhā // (49) Par.?
bṛhaspataye 'ṣṭākṣarāya chandase svāhā // (50) Par.?
mitrāya navākṣarāya chandase svāhā // (51) Par.?
varuṇāya daśākṣarāya chandase svāhā // (52) Par.?
indrāyaikādaśākṣarāya chandase svāhā // (53) Par.?
viśvebhyo devebhyo dvādaśākṣarāya chandase svāhā // (54) Par.?
vasubhyas trayodaśākṣarāya chandase svāhā // (55) Par.?
rudrebhyaś caturdaśākṣarāya chandase svāhā // (56) Par.?
ādityebhyaḥ pañcadaśākṣarāya chandase svāhā // (57) Par.?
adityai ṣoḍaśākṣarāya chandase svāhā // (58) Par.?
prajāpatiḥ saptadaśaḥ // (59) Par.?
Duration=0.22262406349182 secs.