Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Rasaratnākara
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 12, 5.0 tasmād eteṣu karmasv aṣṭāvaṣṭāv anūcyanta indriyāṇāṃ vīryāṇām avaruddhyai //
AB, 3, 45, 6.0 tasmād eteṣu pūrveṣu karmasu śanaistarāṃ śanaistarām ivānubrūyāt //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 39.1 uttaraṃ vāsaḥ kartavyaṃ pañcasv eteṣu karmasu /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 14.1 tānyeteṣvevaṃ śūleṣūpanīkṣyai tasminnevāgnau śrapayanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
Jaiminigṛhyasūtra
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
Kauśikasūtra
KauśS, 13, 44, 9.1 sa khalveteṣu karmasu sarvatra śāntyudakaṃ kṛtvā sarvatra cātanānyanuyojayenmātṛnāmāni ca //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 31.0 abhraṃ cāpartau sūryācandramasoḥ pariveṣa indradhanuḥ pratisūryamatsyaś ca vāte pūtīgandhe nīhāre ca sarveṣv eteṣu tāvantaṃ kālam //
ĀpDhS, 2, 27, 17.0 cakṣunirodhas tv eteṣu brāhmaṇasya //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 19.1 tā eteṣu pātreṣu vyānayati /
Mahābhārata
MBh, 2, 61, 21.1 eteṣu hi naraḥ sakto dharmam utsṛjya vartate /
MBh, 5, 152, 2.2 sarveṣveteṣvanīkeṣu saṃdideśa mahīpatiḥ //
MBh, 5, 187, 28.1 eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate /
MBh, 12, 94, 26.2 eteṣvāptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram //
MBh, 12, 101, 10.3 eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane //
MBh, 12, 159, 37.2 triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām //
MBh, 12, 227, 5.1 tiṣṭhatyeteṣu gṛhavān ṣaṭsu karmasu sa dvijaḥ /
MBh, 12, 289, 40.1 sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ /
MBh, 12, 337, 63.2 sarveṣu ca nṛpaśreṣṭha jñāneṣveteṣu dṛśyate //
MBh, 14, 30, 26.3 nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu /
MBh, 14, 46, 36.1 aṣṭāsveteṣu yuktaḥ syād vrateṣu niyatendriyaḥ /
MBh, 14, 56, 24.1 chidreṣveteṣu hi sadā hyadhṛṣyeṣu dvijarṣabha /
Rāmāyaṇa
Rām, Yu, 51, 10.1 triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate /
Agnipurāṇa
AgniPur, 249, 12.1 vedhyasthāneṣvathaiteṣu sattvasya puṭakāddhanuḥ /
Harivaṃśa
HV, 21, 8.1 eteṣu vanamukhyeṣu surair ācariteṣu ca /
Kāmasūtra
KāSū, 4, 2, 55.1 antaḥpurāṇāṃ ca vṛttam eteṣv eva prakaraṇeṣu lakṣayet //
Kātyāyanasmṛti
KātySmṛ, 1, 367.2 eteṣv evābhiyogaś cen na parīkṣeta sākṣiṇaḥ //
Kūrmapurāṇa
KūPur, 1, 10, 27.1 sthāneṣveteṣu ye rudraṃ dhyāyanti praṇamanti ca /
KūPur, 1, 27, 11.1 kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ /
KūPur, 1, 38, 33.1 varṣeṣveteṣu tān putrānabhiṣicya narādhipaḥ /
KūPur, 2, 33, 101.2 vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ //
Laṅkāvatārasūtra
LAS, 2, 132.78 aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt /
Liṅgapurāṇa
LiPur, 1, 63, 47.1 manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ /
LiPur, 1, 92, 167.2 eteṣu devi sthāneṣu tīrtheṣu vividheṣu ca //
LiPur, 1, 92, 170.1 sa yāti mama sāyujyaṃ sthāneṣveteṣu suvrate /
Matsyapurāṇa
MPur, 13, 55.2 yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ //
MPur, 22, 39.1 eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute /
MPur, 22, 43.2 eteṣvapi sadā śrāddhamanantaphaladaṃ smṛtam //
MPur, 22, 47.1 śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet /
MPur, 22, 53.2 eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ //
MPur, 22, 54.1 dānameteṣu sarveṣu dattaṃ koṭiśatādhikam /
MPur, 22, 55.2 śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram //
MPur, 22, 64.1 eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute /
MPur, 22, 66.2 eteṣu pitṛtīrtheṣu śrāddham ānantyamaśnute //
MPur, 22, 74.2 eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim //
MPur, 141, 63.1 karmasveteṣu ye saktā vartanty ā dehapātanāt /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 28.1 na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti //
Suśrutasaṃhitā
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Cik., 2, 28.2 ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ //
Su, Cik., 7, 32.2 vinā tveteṣu rūpeṣu nirhartuṃ prayateta vai //
Su, Cik., 35, 24.2 samyakpraṇihito bastiḥ sthāneṣveteṣu tiṣṭhati //
Su, Ka., 4, 44.1 kecidvegatrayaṃ prāhurantaṃ caiteṣu tadvidaḥ /
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 40, 98.1 pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.1 eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.18 katamat punar eteṣu kāraṇaṃ pradhānādīnām anupalabdhāviti /
Viṣṇupurāṇa
ViPur, 2, 1, 23.1 varṣeṣveteṣu tān putrān abhiṣicya sa bhūpatiḥ /
ViPur, 2, 2, 54.1 sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ /
ViPur, 2, 4, 52.1 varṣeṣveteṣu ramyeṣu varṣaśailavareṣu ca /
ViPur, 3, 6, 24.2 sarveṣveteṣu kathyante vaṃśānucaritaṃ ca yat //
ViPur, 3, 11, 118.1 tailastrīmāṃsasaṃbhogī parvasveteṣu vai pumān /
ViPur, 3, 11, 119.1 aśeṣaparvasveteṣu tasmātsaṃyamibhirbudhaiḥ /
ViPur, 5, 22, 12.1 sarveṣveteṣu yuddheṣu yādavaiḥ sa parājitaḥ /
Viṣṇusmṛti
ViSmṛ, 22, 71.1 sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt //
ViSmṛ, 51, 4.1 sarveṣv eteṣu dvijānāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt //
ViSmṛ, 57, 14.1 eteṣv api ca kāryeṣu samarthas tatpratigrahe /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 226.2 mahāpaśūnām eteṣu sthāneṣu dviguṇo damaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 19.2 nāyamātmā tathaiteṣu viparyeti yathaiva bhūḥ //
Garuḍapurāṇa
GarPur, 1, 52, 19.2 vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ //
GarPur, 1, 67, 14.2 uccāṭamāraṇādyeṣu karmasveteṣu piṅgalā //
GarPur, 1, 81, 13.2 eteṣu ca yathānyeṣu snānaṃ dānaṃ japastapaḥ //
GarPur, 1, 81, 26.2 eteṣu snānadānāni śrāddhaṃ piṇḍamathākṣayam //
GarPur, 1, 97, 10.2 pañcasveteṣu nācāmeddakṣiṇaṃ śravaṇaṃ spṛśet /
Kṛṣiparāśara
KṛṣiPar, 1, 127.2 eteṣu śubhalagneṣu kuryāddhalaprasāraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 6.1 tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py asphuṭaḥ puṃspratibaddhāpavargajñānam aspaṣṭam ity arthaḥ //
Rasaratnākara
RRĀ, V.kh., 6, 22.2 sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet //
RRĀ, V.kh., 7, 16.3 eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //
RRĀ, V.kh., 9, 29.2 vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //
Ānandakanda
ĀK, 2, 1, 17.1 eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 13.0 saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣvanuśastravidhānam uktam //
Bhāvaprakāśa
BhPr, 7, 3, 155.2 paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike //
Haribhaktivilāsa
HBhVil, 3, 217.1 dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu /
Janmamaraṇavicāra
JanMVic, 1, 81.0 eteṣv eva kapālabharaṇaturuṇḍaruṇḍarucakanalayaṣṭīlanalakabhedena abhidhānāni śāstrāntareṣu uktāni //
Mugdhāvabodhinī
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 69.2 eteṣu khyāpayann enaḥ puṇyaṃ gatvā tu sāgaram //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.22 pṛthivyaptejovāyvākāśā eteṣām akṣarāṇi vivāhakāle eteṣu tejo'kṣarāṇi śubhahārakāṇi bhavanti //