Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 8, 6.1 prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām /
MPur, 11, 38.1 vimānenāgamatsvargaṃ patyā saha mudānvitā /
MPur, 12, 36.1 purukutsasya putro'bhūdvasudo narmadāpatiḥ /
MPur, 15, 7.2 dehi deva prasannastvaṃ patiṃ me vadatāṃ varam //
MPur, 24, 11.2 lokaiśvaryamagādrājā saptadvīpapatistadā //
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 30, 32.2 vṛto'nayā patirvīra sutayā tvaṃ mameṣṭayā /
MPur, 31, 7.2 ṛtukālaśca samprāpto na kaścinme patirvṛtaḥ //
MPur, 31, 19.2 samāv etau matau rājanpatiḥ sakhyāśca yaḥ patiḥ /
MPur, 31, 19.2 samāv etau matau rājanpatiḥ sakhyāśca yaḥ patiḥ /
MPur, 31, 19.3 samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ //
MPur, 38, 16.1 tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam /
MPur, 43, 46.2 jayadhvajaśca vaikartā avantiśca viśāṃpate //
MPur, 44, 60.1 yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ /
MPur, 45, 13.1 tatastūrṇaṃ hṛṣīkeśastamṛkṣapatimañjasā /
MPur, 47, 127.3 lelihānāya kāvyāya vatsarāyāndhasaḥ pate //
MPur, 47, 156.2 paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ //
MPur, 47, 156.2 paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ //
MPur, 47, 160.3 prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ //
MPur, 58, 18.3 evamāsādya tatsarvamādāveva viśāṃ pate //
MPur, 58, 43.2 sāmagāya ca sā deyā brāhmaṇāya viśāṃ pate //
MPur, 61, 34.2 jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim //
MPur, 61, 52.2 lopāmudrāpatiḥ śrīmānyo'sau tasmai namo namaḥ //
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 67, 15.1 yo'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ /
MPur, 67, 24.2 prayacchecca niśāṃ patye candrasūryoparāgayoḥ //
MPur, 68, 29.1 tataḥ śuklāmbaradharā kumārapatisaṃyutā /
MPur, 69, 34.1 śrutvā prabhāte saṃjāte nadīṃ gatvā viśāṃ pate /
MPur, 69, 36.2 daśahastamathāṣṭau vā karānkuryādviśāṃ pate //
MPur, 92, 30.1 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ /
MPur, 93, 117.2 bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim //
MPur, 97, 12.2 agna āyāhi varada namaste jyotiṣāṃ pate //
MPur, 97, 18.2 dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ //
MPur, 98, 8.3 namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate //
MPur, 105, 11.2 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet //
MPur, 106, 38.1 madhye nārīsahasrāṇāṃ bahūnāṃ ca patirbhavet /
MPur, 106, 53.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 107, 11.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 115, 9.2 purūravā madrapatiḥ karmaṇā kena pārthivaḥ /
MPur, 115, 11.1 sa tu madrapatī rājā yastu nāmnā purūravāḥ /
MPur, 124, 99.1 bhūtārambhakṛtaṃ karma āśiṣaśca viśāṃ pate /
MPur, 131, 12.1 śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā /
MPur, 132, 21.3 paśūnāṃ pataye nityamugrāya ca kapardine //
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
MPur, 137, 31.2 tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum //
MPur, 137, 32.1 tridaśagaṇapate niśāmayaitattripuraniketanaṃ dānavāḥ praviṣṭāḥ /
MPur, 141, 17.2 aṣṭakāpatayaḥ kāvyāḥ pañcābdāṃstu nibodhata //
MPur, 148, 64.1 etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ /
MPur, 150, 127.2 tasmiṃstadantare devo varuṇo'pāṃpatirdrutam //
MPur, 154, 138.1 bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam /
MPur, 154, 146.1 na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā /
MPur, 154, 159.1 yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ /
MPur, 154, 159.2 kiṃ punardurbhagā hīnā patiputradhanādibhiḥ //
MPur, 154, 163.2 ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam //
MPur, 154, 164.1 durlabhaḥ satpatiḥ strīṇāṃ viguṇo'pi patiḥ kila /
MPur, 154, 164.1 durlabhaḥ satpatiḥ strīṇāṃ viguṇo'pi patiḥ kila /
MPur, 154, 164.2 na prāpyate vinā puṇyaiḥ patirnāryā kadācana //
MPur, 154, 165.2 dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam //
MPur, 154, 166.2 daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi //
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 173.1 saubhāgyadhanaputrāyuḥ patilābhānuśaṃsanam /
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 184.2 bhaviṣyati patiḥ so'syā jagannātho nirāmayaḥ //
MPur, 154, 195.3 ātmānaṃ sa punarjātaṃ mene menāpatistadā //
MPur, 154, 288.3 kathaṃ ca tādṛśaṃ prāptaṃ sukhaṃ me sa patirbhavet //
MPur, 154, 325.2 ahaṃ kila bhavaṃ devaṃ patiṃ prāptuṃ samudyatā //
MPur, 157, 11.2 bharturbhūtapateraṅgamekato nirviśe'ṅgavat //
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
MPur, 164, 6.1 etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate /
MPur, 164, 12.1 vibhurmahābhūtapatirmahātejā mahākṛtiḥ /
MPur, 165, 23.1 mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt /
MPur, 167, 51.2 ahamagnirhavyavāho yādasāṃ patiravyayaḥ //
MPur, 171, 24.1 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ /
MPur, 171, 25.2 viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ //
MPur, 171, 61.2 jajñe yakṣagaṇāṃścaiva rākṣasāṃśca viśāṃpate //
MPur, 174, 33.1 sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam /