Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 2, 1, 13.1 na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā /
NāSmṛ, 2, 1, 13.2 abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet //
NāSmṛ, 2, 1, 15.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
NāSmṛ, 2, 1, 21.2 ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute //
NāSmṛ, 2, 1, 23.2 putraḥ patyur abhāve vā rājā vā patiputrayoḥ //
NāSmṛ, 2, 1, 23.2 putraḥ patyur abhāve vā rājā vā patiputrayoḥ //
NāSmṛ, 2, 12, 4.2 svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ //
NāSmṛ, 2, 12, 5.2 śūdrāyāḥ prātilomyena tathānye patayas trayaḥ //
NāSmṛ, 2, 12, 6.2 vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ //
NāSmṛ, 2, 12, 6.2 vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ //
NāSmṛ, 2, 12, 13.2 ākṣipto moghabījaś ca śālīno 'nyapatis tathā //
NāSmṛ, 2, 12, 16.1 ākṣiptamoghabījābhyām patyāv apratikarmaṇi /
NāSmṛ, 2, 12, 16.2 patir anyaḥ smṛto nāryā vatsaraṃ saṃpratīkṣya tu //
NāSmṛ, 2, 12, 26.1 yāvantaś cartavas tasyāḥ samatītā patiṃ vinā /
NāSmṛ, 2, 12, 47.1 kaumāraṃ patim utsṛjya yānyaṃ puruṣam āśritā /
NāSmṛ, 2, 12, 47.2 punaḥ patyur gṛham yāyāt sā dvitīyā prakīrtitā //
NāSmṛ, 2, 12, 49.1 strī prasūtāprasūtā vā patyāv eva tu jīvati /
NāSmṛ, 2, 12, 79.1 anutpannaprajāyās tu patiḥ preyād yadi striyāḥ /
NāSmṛ, 2, 12, 97.1 naṣṭe mṛte pravrajite klībe ca patite patau /
NāSmṛ, 2, 12, 97.2 pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate //
NāSmṛ, 2, 12, 98.1 aṣṭau varṣāṇy udīkṣeta brāhmaṇī proṣitaṃ patim /
NāSmṛ, 2, 13, 12.2 samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau //
NāSmṛ, 2, 13, 26.2 ā saṃskārād bhajed enāṃ parato bibhṛyāt patiḥ //
NāSmṛ, 2, 13, 27.1 mṛte bhartary aputrāyāḥ patipakṣaḥ prabhuḥ striyāḥ /
NāSmṛ, 2, 13, 28.1 parikṣīṇe patikule nirmanuṣye nirāśraye /
NāSmṛ, 2, 18, 22.1 nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā /