Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Āryāsaptaśatī
Śukasaptati
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 5, 27, 4.0 udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti //
Atharvaveda (Paippalāda)
AVP, 4, 10, 2.2 tayā tvā patyām otāṃ kṛṇmo madhumatīṃ vayam //
AVP, 4, 10, 3.2 yaśas tvā patyāṃ kṛṇmo bhavā devṛṣu priyā //
AVP, 4, 10, 6.2 vi rāja patyāṃ devṛṣu sajātānāṃ virāḍ bhava //
AVP, 12, 10, 3.2 nidhānam asyā eṣyaṃ duhitre patyām iva //
Atharvaveda (Śaunaka)
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 12, 4, 8.1 yad asyā gopatau satyā loma dhvāṅkṣo ajīhiḍat /
Jaiminīyabrāhmaṇa
JB, 1, 58, 7.0 āyur yajñapatāv adhād ity āyur evāsmiṃs tad dadhati //
Kauśikasūtra
KauśS, 8, 3, 12.1 sā patyāvanvārabhate //
Vasiṣṭhadharmasūtra
VasDhS, 19, 44.2 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 1.2 samyag āyur yajño yajñapatau dadhātu /
Ṛgveda
ṚV, 9, 82, 4.1 jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te /
ṚV, 10, 159, 3.2 utāham asmi saṃjayā patyau me śloka uttamaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 9, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvaḥ santu gopatau //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 18.0 patyāv aiśvarye //
Buddhacarita
BCar, 8, 36.2 sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ //
Mahābhārata
MBh, 1, 1, 108.4 patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya //
MBh, 2, 62, 24.2 patyau ca te nakule yājñaseni vadantvete vacanaṃ tvatprasūtam //
MBh, 3, 18, 19.2 naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa //
MBh, 3, 123, 10.2 ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ //
MBh, 3, 188, 49.1 patyau strī tu tadā rājan puruṣo vā striyaṃ prati /
MBh, 6, 86, 7.2 patyau hate suparṇena kṛpaṇā dīnacetanā //
MBh, 8, 26, 70.2 iti bahuparuṣaṃ prabhāṣati pramanasi madrapatau ripustavam /
MBh, 9, 57, 47.1 tasminnipatite vīre patyau sarvamahīkṣitām /
MBh, 13, 134, 43.2 spṛhā yasyā yathā patyau sā nārī dharmabhāginī //
Manusmṛti
ManuS, 3, 174.2 patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ //
ManuS, 5, 157.2 na tu nāmāpi gṛhṇīyāt patyau prete parasya tu //
ManuS, 8, 317.1 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
ManuS, 9, 191.2 patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet //
ManuS, 9, 196.1 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
Rāmāyaṇa
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Su, 51, 31.2 rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau //
Rām, Yu, 38, 24.2 bhavanti yudhi yodhānāṃ mukhāni nihate patau //
Saundarānanda
SaundĀ, 6, 12.1 sā strīsvabhāvena vicintya tattad dṛṣṭānurāge 'bhimukhe 'pi patyau /
Agnipurāṇa
AgniPur, 12, 42.1 śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau /
Amaruśataka
AmaruŚ, 1, 37.1 paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam /
Bodhicaryāvatāra
BoCA, 1, 34.1 iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 145.1 tannideśāc ca patyau te pragīte saha vīṇayā /
BKŚS, 5, 235.1 bahukālaprayāte 'pi patyau ratnāvalī mukham /
BKŚS, 27, 37.2 bhāryayā hi kṛtaṃ karma patyāv api vipacyate //
Daśakumāracarita
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
Kirātārjunīya
Kir, 1, 26.1 itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām /
Kir, 11, 37.1 vyāhṛtya marutāṃ patyāv iti vācam avasthite /
Kāmasūtra
KāSū, 4, 2, 45.1 durbhagā tu sāpatnakapīḍitā yā tāsām adhikam iva patyāvupacaret tām āśrayet /
KāSū, 5, 1, 11.2 patyāvanurāgaḥ /
KāSū, 5, 4, 23.1 vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet /
Kātyāyanasmṛti
KātySmṛ, 1, 910.1 bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ /
Matsyapurāṇa
MPur, 154, 165.2 dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam //
Nāradasmṛti
NāSmṛ, 2, 12, 16.1 ākṣiptamoghabījābhyām patyāv apratikarmaṇi /
NāSmṛ, 2, 12, 49.1 strī prasūtāprasūtā vā patyāv eva tu jīvati /
NāSmṛ, 2, 12, 97.1 naṣṭe mṛte pravrajite klībe ca patite patau /
NāSmṛ, 2, 13, 12.2 samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau //
Viṣṇusmṛti
ViSmṛ, 17, 22.1 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
ViSmṛ, 25, 16.1 patyau jīvati yā yoṣid upavāsavrataṃ caret /
Yājñavalkyasmṛti
YāSmṛ, 1, 75.1 mṛte jīvati vā patyau yā nānyam upagacchati /
Abhidhānacintāmaṇi
AbhCint, 2, 244.1 pitā tvāvuka āvuttabhāvukau bhaginīpatau /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 21.1 vanaṃ pravrajite patyāv apatyavirahāturā /
BhāgPur, 11, 15, 18.1 śvetadvīpapatau cittaṃ śuddhe dharmamaye mayi /
Bhāratamañjarī
BhāMañj, 1, 77.1 patyau snānāya niryāte pulomā nāma rākṣasaḥ /
BhāMañj, 13, 1714.2 nābhavaṃ proṣite vāpi patyau vratavivarjitā //
Garuḍapurāṇa
GarPur, 1, 95, 22.2 mṛte jīvati yā patyau yā nānyamupagacchati //
GarPur, 1, 107, 29.2 naṣṭe mṛte pravrajite klībe vā patite patau //
Kathāsaritsāgara
KSS, 1, 4, 41.1 varaṃ patyau pravāsasthe maraṇaṃ kulayoṣitaḥ /
KSS, 2, 5, 174.1 sā ca praviśya sastrīke dṛṣṭe patyau vilakṣite /
KSS, 2, 6, 17.2 cirādupāgate patyau babhau nārīva sā purī //
KSS, 3, 4, 10.2 sā pravāsāgate patyau tatkālaṃ śuśubhe purī //
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
Narmamālā
KṣNarm, 1, 77.1 patyau cirātprāptapade hṛṣṭādāya yatastataḥ /
Āryāsaptaśatī
Āsapt, 2, 465.1 yauvanaguptiṃ patyau bandhuṣu mugdhatvam ārjavaṃ guruṣu /
Śukasaptati
Śusa, 4, 6.3 viṣṇunā ca patyau vṛkṣāntaragate sā mohinī bhuktā ātmavaśīkṛtā /
Śusa, 6, 2.6 āgraheṇa kṛtaḥ patyau maṇḍakāgamanaṃ prati //
Śusa, 11, 23.10 tataḥ sā patyau supte yadṛcchayā surataṃ cakāra /
Śusa, 12, 2.3 sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati /
Śusa, 13, 1.3 vraja devi sukhaṃ bhuṅkṣva ardhabhukte patau yathā /
Śusa, 14, 1.3 yadyāyāte patau vetsi dhanaśrīriva bhāṣitum //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 17.1 patyau jīvati yā nārī upoṣya vratam ācaret /
ParDhSmṛti, 4, 23.2 patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ //
ParDhSmṛti, 4, 30.1 naṣṭe mṛte pravrajite klībe ca patite patau /
ParDhSmṛti, 10, 28.2 jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 228, 10.2 sabhartṛkāśake patyau sarvaṃ kuryād anujñayā //