Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 duṣprāpyatvānniṣphalatvācca likhyate hi bhidā mayā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 duṣprāpyatvānniṣphalatvācca likhyate hi bhidā mayā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 4.1 cārutvād bhadravajraṃ tu pāṇḍikāntādayo yathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.2 tataḥ koṭisahasratvād ayaḥ kāntaṃ mahāphalam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 22.2 tannistarellaghutvena nīre tarati haṃsavat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 4.0 mākṣikaṃ kṛdbhūtaṃ napuṃsakatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.0 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 7.0 catvāri pātrāṇyasitāyasānītyuktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.0 rasyata āsvādyate ṣaḍrasatvādrasaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt /
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 5.0 pathyavarge hi tasya gṛhītatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 yadvā pūrve mṛgāṅke ca kṣayarogatvāt pūrvaṃ dattastasmādayaṃ mṛgāṅkaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 13.0 granthāntare kumudeśvaratvena kathitaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 1.0 atha vahniraso jalodarādau śivā harītakī dviguṇā punaruktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //