Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3943
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha kacchapayantreṇa gandhakajāraṇamucyate // (1) Par.?
tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet // (2) Par.?
kiṃbhūtaṃ madhyaṃ mekhalayā yutaṃ tryaṅgulonnatā mṛdracitā mekhalā madhyaṃ cūrṇena lepayet // (3) Par.?
tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet // (4) Par.?
evaṃ ṣaḍguṇaṃ gandhaṃ jīryate // (5) Par.?
gandhakasaṃge viṣaṃ ca deyam // (6) Par.?
atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt / (7.1) Par.?
tathāca / (7.2) Par.?
ajīrṇaṃ śambhubījaṃ tu sūtakaṃ yastu jārayet / (7.3) Par.?
brahmahā sa durācārī mama drohī maheśvari // (7.4) Par.?
atha jāraṇam / (8.1) Par.?
catuḥṣaṣṭyāṃśaṃ hemapatraṃ māyūramāyunā / (8.2) Par.?
viliptaṃ taptakhalvasthaṃ rasaṃ dattvā vimardayet // (8.3) Par.?
punarjambīratoyena grāse grāse tvayaṃ vidhiḥ / (9.1) Par.?
śanaiḥ saṃsvedayedbhūyo baddhvā sampuṭakāñjike // (9.2) Par.?
bhāṇḍike tridinaṃ sthāpya sūtaṃ jīrṇaṃ samuddharet / (10.1) Par.?
adhikaṃ tolitaṃ cetsyātpunaḥ svedyaṃ samāvadhi // (10.2) Par.?
dvātriṃśat ṣoḍaśāṣṭāṃśaṃ krameṇa vasujāraṇam / (11.1) Par.?
rūpyādiṣu ca sattveṣu vidhirevaṃ paraṃ smṛtaḥ // (11.2) Par.?
māyūramāyunā māyūrapittena ca hemapatraṃ susvarṇam // (12) Par.?
Duration=0.045212984085083 secs.