Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.5 duḥkhasya nityatvād vā taducchedopāyāparijñānād vā /
STKau zu SāṃKār, 1.2, 1.6 śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād vā sukarasyopāyāntarasya sadbhāvād vā /
STKau zu SāṃKār, 1.2, 1.6 śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād vā sukarasyopāyāntarasya sadbhāvād vā /
STKau zu SāṃKār, 1.2, 1.13 sarvaṃ caitad āntaropāyasādhyatvād ādhyātmikaṃ duḥkham /
STKau zu SāṃKār, 1.2, 1.20 etāvatā pratikūlavedanīyatvaṃ jihāsāhetur uktam /
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.20 tatkṣaye kuto 'mṛtatvasaṃbhavaḥ /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
STKau zu SāṃKār, 2.2, 1.6 aikāntikātyantikaduḥkhapratīkārānupāyatvasyobhayatrāpi tulyatvāt /
STKau zu SāṃKār, 2.2, 1.6 aikāntikātyantikaduḥkhapratīkārānupāyatvasyobhayatrāpi tulyatvāt /
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 2.2, 1.19 na cāsti virodho bhinnaviṣayatvāt /
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
STKau zu SāṃKār, 2.2, 1.21 na cānarthahetutvakratūpakārakatvayoḥ kaścid virodhaḥ /
STKau zu SāṃKār, 2.2, 1.21 na cānarthahetutvakratūpakārakatvayoḥ kaścid virodhaḥ /
STKau zu SāṃKār, 2.2, 1.24 kṣayitvaṃ ca svargādeḥ sattve sati kāryatvād anumitam /
STKau zu SāṃKār, 2.2, 1.24 kṣayitvaṃ ca svargādeḥ sattve sati kāryatvād anumitam /
STKau zu SāṃKār, 2.2, 1.25 jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam /
STKau zu SāṃKār, 2.2, 1.28 yad āhur ābhūtasaṃplavaṃ sthānam amṛtatvaṃ hi bhāṣyate /
STKau zu SāṃKār, 2.2, 1.30 na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ /
STKau zu SāṃKār, 2.2, 2.3 tathāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ //
STKau zu SāṃKār, 2.2, 3.4 na ca kāryatvenānityatā phalasya yuktā bhāvakāryasya tathātvād duḥkhapradhvaṃsasya ca kāryasya tadvaiparītyāt /
STKau zu SāṃKār, 2.2, 3.5 na ca duḥkhāntarotpādaḥ kāraṇāpravṛttau kāryasyānutpādād vivekajñānopajananaparyantatvācca kāraṇasya pravṛtteḥ /
STKau zu SāṃKār, 2.2, 3.9 ānuśraviko hi vedavihitatvānmātrayā duḥkhāpaghātakatvācca praśasyaḥ /
STKau zu SāṃKār, 2.2, 3.9 ānuśraviko hi vedavihitatvānmātrayā duḥkhāpaghātakatvācca praśasyaḥ /
STKau zu SāṃKār, 2.2, 3.19 tad evaṃ prekṣāvadapekṣitārthatvena śāstrārambhaṃ samādhāya śāstram ārabhamāṇaḥ śrotur buddhisamavadhānāya tadarthaṃ saṃkṣepataḥ pratijānīte //
STKau zu SāṃKār, 3.2, 1.24 tattvāntarasyopādānatvaṃ ca prakṛtitvam ihābhipretam ityadoṣaḥ /
STKau zu SāṃKār, 3.2, 1.24 tattvāntarasyopādānatvaṃ ca prakṛtitvam ihābhipretam ityadoṣaḥ /
STKau zu SāṃKār, 4.2, 1.2 pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate /
STKau zu SāṃKār, 4.2, 1.9 etacca laukikapramāṇābhiprāyaṃ lokavyutpādanārthatvācchāstrasya tasyaivādhikārāt /
STKau zu SāṃKār, 4.2, 1.14 ata āha sarvapramāṇasiddhatvāt /
STKau zu SāṃKār, 4.2, 1.15 eṣveva dṛṣṭānumānāptavacaneṣu sarveṣāṃ pramāṇānāṃ siddhatvād antarbhāvād ityarthaḥ /
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 1.19 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
STKau zu SāṃKār, 5.2, 2.3 saṃśayasyānavasthitagrahaṇenāniścitarūpatvāt /
STKau zu SāṃKār, 5.2, 2.7 tad evaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam /
STKau zu SāṃKār, 5.2, 2.13 tatra pratyakṣakāryatvād anumānaṃ pratyakṣād anantaraṃ nirūpaṇīyam /
STKau zu SāṃKār, 5.2, 2.14 tatrāpi sāmānyalakṣaṇapūrvakatvād viśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti /
STKau zu SāṃKār, 5.2, 3.8 tad asya viṣayatvenāstyanumānasyeti pūrvavat /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.11 atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate /
STKau zu SāṃKār, 5.2, 3.11 atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.13 indriyajātīyaṃ hi tat karaṇatvam /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.15 so 'yaṃ pūrvavataḥ sāmānyatodṛṣṭāt saty api vītatvena tulyatve viśeṣaḥ /
STKau zu SāṃKār, 5.2, 3.15 so 'yaṃ pūrvavataḥ sāmānyatodṛṣṭāt saty api vītatvena tulyatve viśeṣaḥ /
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 5.2, 3.54 na tāvad yatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.59 gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt /
STKau zu SāṃKār, 5.2, 3.70 khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati /
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
STKau zu SāṃKār, 5.2, 3.72 āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti /
STKau zu SāṃKār, 8.2, 1.4 indriyaghāto 'ndhabadhiratvādi /
STKau zu SāṃKār, 8.2, 1.25 puruṣopalabdhau tu pramāṇaṃ vakṣyati saṃghātaparārthatvād iti /
STKau zu SāṃKār, 8.2, 1.26 dṛḍhatarapramāṇāvadhārite hi pratyakṣam apravartamānam ayogyatvānna pravartata iti kalpate /
STKau zu SāṃKār, 8.2, 1.45 nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.4 abhāvāt tu bhāvasyotpattau tasya sarvatra sulabhatvāt sarvatra kāryotpādaprasaṅga iti nyāyavārttikatātparyaṭīkāyām upapāditam asmābhiḥ /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.25 asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet /
STKau zu SāṃKār, 9.2, 1.25 asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet /
STKau zu SāṃKār, 9.2, 2.12 sambaddhatve nāsatā saṃbandha iti sat kāryam /
STKau zu SāṃKār, 9.2, 2.13 asaṃbaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakaraṇād iti /
STKau zu SāṃKār, 9.2, 2.14 itaśca sat kāryam ityāha kāraṇabhāvācca kāryasya kāraṇātmakatvāt /
STKau zu SāṃKār, 9.2, 2.17 taddharmatvāt /
STKau zu SāṃKār, 9.2, 2.21 upādānopādeyabhāvācca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.22 yayor arthāntaratvaṃ na tayor upādānopādeyabhāvo yathā ghaṭapaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.24 tasmānnārthāntaratvam iti /
STKau zu SāṃKār, 9.2, 2.25 itaśca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.27 arthāntaratve hi saṃyogo dṛṣṭo yathā kuṇḍabadarayoḥ /
STKau zu SāṃKār, 9.2, 2.30 tasmānnārthāntaratvam iti /
STKau zu SāṃKār, 9.2, 2.32 gurutvāntarakāryāgrahaṇāt /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.34 na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate /
STKau zu SāṃKār, 9.2, 2.34 na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate /
STKau zu SāṃKār, 9.2, 2.63 tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt /
STKau zu SāṃKār, 9.2, 2.63 tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt /
STKau zu SāṃKār, 9.2, 2.63 tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt /
STKau zu SāṃKār, 11.2, 1.2 tad anena sukhādīnām ātmaguṇatvam parābhimatam apākṛtam /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 11.2, 1.10 vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
STKau zu SāṃKār, 11.2, 1.26 yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ /
STKau zu SāṃKār, 12.2, 1.10 ātmaśabdasya bhāvavācakatvāt /
STKau zu SāṃKār, 12.2, 1.14 parasparabhāvātmakatve tu parasparāśrayāpatter ekasyāpyasiddher ubhayasiddhir iti bhāvaḥ /
STKau zu SāṃKār, 12.2, 1.17 rajaḥ pravartakatvāt sarvatra laghu sattvaṃ pravartayed yadi tamasā guruṇā niyamyeta /
STKau zu SāṃKār, 12.2, 1.36 ata eva na hetumattvaṃ tattvāntarasya hetor abhāvāt /
STKau zu SāṃKār, 12.2, 1.37 nāpyanityatvaṃ tattvāntare layābhāvāt /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.36 anubhūyamāneṣu pṛthivyādiṣvanubhavasiddhā bhavantvavivekitvādayaḥ /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 14.2, 1.1 avivekitvam aviveki /
STKau zu SāṃKār, 14.2, 1.4 kutaḥ punar avivekitvādeḥ siddhir iti /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.13 ata āha kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
STKau zu SāṃKār, 15.2, 1.21 parimitatvād avyāpitvād iti yāvat /
STKau zu SāṃKār, 15.2, 1.21 parimitatvād avyāpitvād iti yāvat /