Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6772
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avivekitvam aviveki / (1.1) Par.?
yathā dvyekayor dvivacanaikavacana ityatra dvitvaikatvayor iti / (1.2) Par.?
anyathā dvyekeṣviti syād iti / (1.3) Par.?
kutaḥ punar avivekitvādeḥ siddhir iti / (1.4) Par.?
ata āha traiguṇyāt / (1.5) Par.?
yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ / (1.6) Par.?
vyatirekam āha tadviparyayābhāvād avivekyādiviparyaye puruṣe traiguṇyābhāvāt / (1.7) Par.?
athavā vyaktāvyakte pakṣīkṛtyānvayābhāvenāvīta eva hetus traiguṇyād iti vaktavyaḥ / (1.8) Par.?
syād etat / (1.9) Par.?
avyaktasiddhau satyāṃ tasyāvivekyādayo dharmāḥ sidhyanti / (1.10) Par.?
avyaktam eva tvadyāpi na sidhyati / (1.11) Par.?
tat katham avivekyādeḥ siddhir iti / (1.12) Par.?
ata āha kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham / (1.13) Par.?
ayam abhisaṃdhiḥ / (1.14) Par.?
kāryaṃ hi kāraṇaguṇātmakaṃ dṛṣṭaṃ yathā tantvādiguṇātmakaṃ paṭādi / (1.15) Par.?
tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam / (1.16) Par.?
tathā ca tatkāraṇaṃ sukhaduḥkhamohātmakaṃ pradhānam avyaktaṃ siddhaṃ bhavati / (1.17) Par.?
syād etat / (1.18) Par.?
vyaktād vyaktam utpadyata iti kaṇabhakṣākṣacaraṇatanayāḥ / (1.19) Par.?
paramāṇavo hi vyaktāḥ / (1.20) Par.?
tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ / (1.21) Par.?
tasmād vyaktād vyaktasya tadguṇasya cotpatteḥ kṛtam avyaktenādṛṣṭacareṇeti / (1.22) Par.?
ata āha // (1.23) Par.?
Duration=0.057071924209595 secs.