Occurrences

Vātūlanāthasūtravṛtti

Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 6.0 ākāśatattvasya śabdaprādhānyāt vākchrotrabhedena dviprakāratayaiva bahudhātvam //
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
VNSūtraV zu VNSūtra, 4.1, 16.0 ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate //
VNSūtraV zu VNSūtra, 4.1, 16.0 ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate //
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
VNSūtraV zu VNSūtra, 8.1, 6.0 ādhāras tu jaḍājaḍabhāvapadārthopasaṃhārakatvāt pratyāvṛttisaṃvitsvabhāvaḥ saṃhāraḥ //
VNSūtraV zu VNSūtra, 9.1, 2.0 tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ //
VNSūtraV zu VNSūtra, 9.1, 3.0 sarvaśoṣakatvāt tṛḍ eva saṃhāraḥ //
VNSūtraV zu VNSūtra, 11.1, 5.0 tatra anāśritā nirādhāratvāt paramākāśarūpā śrotrasuṣirapradeśagamanena svagrāhyavastūpasaṃharaṇāya udgatā //
VNSūtraV zu VNSūtra, 11.1, 9.0 sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ //
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //