Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 30.1 devatāparamārthaṃ tu vijñānaṃ ca prasādataḥ /
LiPur, 1, 2, 40.1 brahmaṇaḥ paramaṃ jñānamādātuṃ mīnatā hareḥ /
LiPur, 1, 5, 23.2 dharmaṃ prajāpatiṃ jagmuḥ patiṃ paramadurlabhāḥ //
LiPur, 1, 8, 54.1 kālāntaravaśādyogāddamyate paramādarāt /
LiPur, 1, 8, 91.1 oṃkāravācyaṃ paramaṃ śuddhaṃ dīpaśikhākṛtim /
LiPur, 1, 9, 29.2 lokeṣvālokya yogena yogavitparamaṃ sukham //
LiPur, 1, 11, 3.1 tasmiṃstatparamaṃ dhyānaṃ dhyāyato brahmaṇastadā /
LiPur, 1, 12, 4.2 sa taṃ praṇamya bhagavān brahmā paramayantritaḥ //
LiPur, 1, 12, 7.1 dṛṣṭaḥ paramayā bhaktyā stutaś ca brahmapūrvakam /
LiPur, 1, 13, 10.2 brāhmaṇānāṃ hitārthāya paramārthā bhaviṣyasi //
LiPur, 1, 16, 1.3 viśvarūpa iti khyāto nāmataḥ paramādbhutaḥ //
LiPur, 1, 16, 17.1 śrāvayedvā dvijān śrāddhe sa yāti paramāṃ gatim /
LiPur, 1, 17, 27.1 ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ /
LiPur, 1, 17, 59.2 ekākṣareṇa tadvācyamṛtaṃ paramakāraṇam //
LiPur, 1, 17, 61.1 ekākṣarādukārākhyo hariḥ paramakāraṇam /
LiPur, 1, 18, 2.1 tṛtīyāya makārāya śivāya paramātmane /
LiPur, 1, 20, 75.2 imaṃ paramasādṛśyaṃ praśnam abhyavadaddhariḥ //
LiPur, 1, 20, 76.2 mahataḥ paramaṃ dhāma śivam adhyātmināṃ padam //
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 23, 23.1 tadāpyahaṃ tvayā jñātaḥ parameṇa samādhinā /
LiPur, 1, 24, 144.2 tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ //
LiPur, 1, 26, 41.2 saṃkṣipya yaḥ sakṛtkuryātsa yāti paramaṃ padam //
LiPur, 1, 27, 6.1 sūtre namaḥ śivāyeti chandāṃsi parame śubhe /
LiPur, 1, 29, 26.1 bhṛgor api ca śāpena viṣṇuḥ paramavīryavān /
LiPur, 1, 29, 37.2 pitāmahaṃ mahātmānamāsīnaṃ paramāsane //
LiPur, 1, 30, 1.3 śvetasya ca kathāṃ puṇyām apṛcchan paramarṣayaḥ //
LiPur, 1, 30, 33.1 prasāde naiva sā bhaktiḥ śive paramakāraṇe /
LiPur, 1, 30, 33.2 atha tasya vacaḥ śrutvā sarve te paramarṣayaḥ //
LiPur, 1, 31, 3.3 na tasmātparamaṃ kiṃcitpadaṃ samadhigamyate //
LiPur, 1, 33, 13.1 atulamiha mahābhayapraṇāśahetuṃ śivakathitaṃ paramaṃ padaṃ viditvā /
LiPur, 1, 34, 22.2 aiśvaryaṃ paramaṃ prāpya sarve prathitatejasaḥ //
LiPur, 1, 40, 22.1 kalidoṣān vinirjitya prayānti paramaṃ padam /
LiPur, 1, 40, 38.1 duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ tadā /
LiPur, 1, 41, 50.2 abhyabhāṣata deveśo brahmāṇaṃ paramaṃ vacaḥ //
LiPur, 1, 42, 10.3 śilādaṃ brahmaṇā rudraḥ prītyā paramayā punaḥ //
LiPur, 1, 43, 24.2 pasparśa bhagavān rudraḥ paramārtiharo haraḥ //
LiPur, 1, 43, 34.2 tāmāha ca mahādevo nadīṃ paramaśobhanām //
LiPur, 1, 43, 40.1 trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ /
LiPur, 1, 44, 23.2 sampūrṇau paramāmbhobhir aravindāvṛtānanau //
LiPur, 1, 44, 41.1 siṃhāsanaṃ ca paramaṃ tayā cādhiṣṭhitaṃ mayā /
LiPur, 1, 44, 42.1 labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā /
LiPur, 1, 46, 14.1 sāmarthyātparameśānāḥ krauñcārerjanakātprabhoḥ /
LiPur, 1, 53, 11.2 avimukte mahākṣetre lebhe sa paramaṃ varam //
LiPur, 1, 54, 62.2 so'pi sākṣāddvijaśreṣṭhāśceśānaḥ paramaḥ śivaḥ //
LiPur, 1, 55, 39.1 ādityaṃ paramaṃ bhānuṃ bhābhirāpyāyayanti te /
LiPur, 1, 57, 32.1 taṃ viṣṇulokaṃ paramaṃ jñātvā mucyeta kilbiṣāt /
LiPur, 1, 59, 3.2 uvāca paramaṃ vākyaṃ teṣāṃ saṃśayanirṇaye //
LiPur, 1, 60, 8.1 sūrya eva trilokeśo mūlaṃ paramadaivatam /
LiPur, 1, 62, 19.2 iṣṭadaṃ paramaṃ śuddhaṃ pavitramamalaṃ param //
LiPur, 1, 62, 32.1 tataḥ sa paramaṃ jñānamavāpya puruṣottamam /
LiPur, 1, 62, 36.2 matsthānametatparamaṃ dhruvaṃ nityaṃ suśobhanam //
LiPur, 1, 62, 39.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
LiPur, 1, 64, 118.1 devatāparamārthaṃ ca yathāvadvetsyate bhavān /
LiPur, 1, 65, 27.2 gayā gayasya cākhyātā purī paramaśobhanā //
LiPur, 1, 65, 66.1 mantravitparamo mantraḥ sarvabhāvakaro haraḥ /
LiPur, 1, 65, 101.2 akṣaraṃ paramaṃ brahma balavāñchukta eva ca //
LiPur, 1, 65, 168.1 vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ /
LiPur, 1, 66, 13.2 rucakastasya tanayo rājā paramadhārmikaḥ //
LiPur, 1, 66, 14.2 sagarastasya putro'bhūd rājā paramadhārmikaḥ //
LiPur, 1, 66, 36.1 teṣāṃ śreṣṭho mahātejā rāmaḥ paramavīryavān /
LiPur, 1, 66, 46.2 raṇadhṛṣṭaś ca te putrāstrayaḥ paramadhārmikāḥ //
LiPur, 1, 66, 67.1 toṣitastena viprendraḥ prītaḥ paramabhāsvaram /
LiPur, 1, 68, 3.2 sutāḥ śatajitaḥ khyātās trayaḥ paramakīrtayaḥ //
LiPur, 1, 68, 40.1 sudhṛtistanayastasya vidvānparamadhārmikaḥ /
LiPur, 1, 69, 4.1 teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
LiPur, 1, 69, 90.2 pretakāryaṃ hareḥ kṛtvā pārthaḥ paramavīryavān //
LiPur, 1, 70, 77.2 śāśvatāḥ paramā guhyaḥ sarvātmānaḥ śarīriṇaḥ //
LiPur, 1, 70, 98.2 paramaḥ samprakṛṣṭatvād avanād omiti smṛtaḥ //
LiPur, 1, 70, 271.1 sā devī niyutaṃ taptvā tapaḥ paramaduścaram /
LiPur, 1, 70, 338.1 barhidhvajā śūladharā paramā brahmacāriṇī /
LiPur, 1, 71, 10.1 tapa ugraṃ samāsthāya niyame parame sthitāḥ /
LiPur, 1, 71, 87.1 prāpnuyāt paramaṃ svargaṃ narakaṃ ca viparyayāt /
LiPur, 1, 72, 104.1 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ /
LiPur, 1, 75, 2.2 paramārthavidaḥ kecidūcuḥ praṇavarūpiṇam /
LiPur, 1, 76, 2.1 skandomāsahitaṃ devamāsīnaṃ paramāsane /
LiPur, 1, 77, 43.1 hiraṇyagarbhe nandīśe sa yāti paramāṃ gatim /
LiPur, 1, 77, 64.2 viṣuve caiva sampūjya prayāti paramāṃ gatim //
LiPur, 1, 78, 24.2 bhaktihīnā narāḥ sarve bhave paramakāraṇe //
LiPur, 1, 79, 23.2 gāvaścaiva dvijaśreṣṭhāḥ prayānti paramāṃ gatim //
LiPur, 1, 79, 27.1 śrutvānumodayeccāpi sa yāti paramāṃ gatim /
LiPur, 1, 81, 56.1 idaṃ pavitraṃ paramaṃ rahasyaṃ vratottamaṃ viśvasṛjāpi sṛṣṭam /
LiPur, 1, 81, 56.2 hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena //
LiPur, 1, 82, 22.1 bhaktyā paramayā nityaṃ sarvadevairabhiṣṭutā /
LiPur, 1, 82, 51.2 siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ //
LiPur, 1, 83, 4.2 sarvayajñaphalaṃ prāpya sa yāti paramāṃ gatim //
LiPur, 1, 84, 60.2 indrasya vajram agneś ca śaktyākhyaṃ paramāyudham //
LiPur, 1, 85, 16.2 vācakaḥ paramo mantrastasya pañcākṣaraḥ sthitaḥ //
LiPur, 1, 85, 38.2 etāvaddhi śivajñānametāvatparamaṃ padam //
LiPur, 1, 85, 98.2 anaśnaṃstatparo bhūtvā sa yāti paramāṃ gatim //
LiPur, 1, 85, 128.2 ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ //
LiPur, 1, 85, 128.2 ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ //
LiPur, 1, 85, 129.1 ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ /
LiPur, 1, 85, 129.1 ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ /
LiPur, 1, 85, 230.2 yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim //
LiPur, 1, 86, 71.2 parasturīyātīto'sau śivaḥ paramakāraṇam //
LiPur, 1, 86, 144.2 vairāgyātparamaṃ jñānaṃ paramārthaprakāśakam //
LiPur, 1, 88, 2.2 ata ūrdhvaṃ pravakṣyāmi yogaṃ paramadurlabham /
LiPur, 1, 88, 28.2 puruṣaḥ sūkṣmabhāvāttu aiśvarye parame sthitaḥ //
LiPur, 1, 88, 30.1 apavargaṃ tato gacchetsūkṣmaṃ tatparamaṃ padam /
LiPur, 1, 88, 73.1 tatastatparamaṃ brahma kathaṃ vipraḥ smariṣyati /
LiPur, 1, 88, 88.2 āśritaścaiva cāṅguṣṭham īśaḥ paramakāraṇam //
LiPur, 1, 88, 93.1 daive karmaṇi pitrye vā sa yāti paramāṃ gatim //
LiPur, 1, 89, 22.2 ya icchet paramaṃ sthānaṃ vrataṃ pāśupataṃ caret //
LiPur, 1, 89, 24.2 vratāni pañca bhikṣūṇāmahiṃsā paramā tviha //
LiPur, 1, 90, 4.1 bhavedyogo 'pramattasya yogo hi paramaṃ balam /
LiPur, 1, 90, 11.2 paramāpadgatenāpi na kāryaṃ steyamapyuta //
LiPur, 1, 91, 30.1 dve vātha parame 'riṣṭe ekībhūtaḥ paraṃ bhavet /
LiPur, 1, 92, 54.2 kaivalyaṃ paramaṃ yāti devānāmapi durlabham //
LiPur, 1, 92, 77.2 sthāpayāmāsa vidhivadbhaktyā paramayā yutaḥ //
LiPur, 1, 92, 113.1 sa bibhratparamāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ /
LiPur, 1, 92, 114.1 tasya tāṃ paramāṃ mūrtimāsthitasya jagatprabhoḥ /
LiPur, 1, 92, 141.2 sadya eva samāpnoti kiṃ tataḥ paramādbhutam //
LiPur, 1, 92, 148.1 kuṇḍīprabhaṃ ca paramaṃ divyaṃ vaiśravaṇeśvaram /
LiPur, 1, 92, 149.1 rāmeśvaraṃ ca paramaṃ viṣṇunā yatpratiṣṭhitam /
LiPur, 1, 93, 20.2 prārthitastena bhagavān paramārtiharo haraḥ //
LiPur, 1, 95, 33.1 ātmatrāṇāya śaraṇaṃ jagmuḥ paramakāraṇam /
LiPur, 1, 96, 14.1 tato matparamaṃ bhāvaṃ bhairavaṃ saṃpradarśaya /
LiPur, 1, 96, 30.1 devatāparamārthajñā mamaiva paramaṃ viduḥ /
LiPur, 1, 96, 30.1 devatāparamārthajñā mamaiva paramaṃ viduḥ /
LiPur, 1, 96, 34.2 avehi paramaṃ bhāvamidaṃ bhūtamaheśvaraḥ //
LiPur, 1, 96, 55.1 sthūlā ye hi prapaśyanti tadviṣṇoḥ paramaṃ padam /
LiPur, 1, 96, 102.2 na viddhi paramaṃ dhāma rūpalāvaṇyavarṇane //
LiPur, 1, 96, 122.1 viṣṇumāyānirasanaṃ devatāparamārthadam /
LiPur, 1, 98, 63.2 ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ //
LiPur, 1, 98, 195.1 japennāmnāṃ sahasraṃ ca sa yāti paramāṃ gatim //
LiPur, 1, 102, 40.1 brahmā paramasaṃvigno dhyānamāsthāya śaṅkaram /
LiPur, 1, 102, 53.2 vapuścakāra deveśo divyaṃ paramamadbhutam //
LiPur, 1, 102, 55.2 tebhyaś ca paramaṃ cakṣuḥ sarvadṛṣṭau ca śaktimat //
LiPur, 1, 103, 59.1 hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ /
LiPur, 1, 104, 29.3 kīrtitaṃ śrāvayedvidvān sa yāti paramāṃ gatim //
LiPur, 2, 3, 73.2 tāvanme tvāyuṣo bhāvastāvanme paramaṃ śubham //
LiPur, 2, 5, 159.1 idaṃ pavitraṃ paramaṃ puṇyaṃ vedairudīritam /
LiPur, 2, 7, 1.3 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
LiPur, 2, 7, 8.2 abhimantrya spṛśanbhuṅkte sa yāti paramāṃ gatim //
LiPur, 2, 7, 31.1 sa yāti divyamatulaṃ viṣṇostatparamaṃ padam /
LiPur, 2, 7, 32.1 prāpnoti paramaṃ sthānaṃ nātra kāryā vicāraṇā /
LiPur, 2, 8, 1.3 dvādaśākṣaramantraśca paramaḥ paramātmanaḥ //
LiPur, 2, 8, 11.2 tapasā paramaiśvaryaṃ balaṃ caiva tathādbhutam //
LiPur, 2, 8, 34.2 śaktibījasamāyuktaṃ sa yāti paramāṃ gatim //
LiPur, 2, 10, 21.2 ākāśaṃ sarvadā tasya paramasyaiva śāsanāt //
LiPur, 2, 10, 24.2 apadeśena devasya paramasya samīraṇaḥ //
LiPur, 2, 13, 25.1 rudrasyāpi tanurjñeyā paramārthaṃ bubhutsubhiḥ /
LiPur, 2, 13, 28.1 aṣṭamūrterananyatvaṃ vadanti paramarṣayaḥ /
LiPur, 2, 14, 11.1 īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ /
LiPur, 2, 14, 26.2 parameṇa mahattvena sambhūtaṃ prāhuradbhutam //
LiPur, 2, 15, 8.2 ucyate paramārthena mahādevo maheśvaraḥ //
LiPur, 2, 15, 10.1 vadanti kecidācāryāḥ śivaṃ paramakāraṇam /
LiPur, 2, 17, 3.3 avyaktādabhavatsthāṇuḥ śivaḥ paramakāraṇam //
LiPur, 2, 17, 23.1 nāpaśyanta tato devaṃ rudraṃ paramakāraṇam /
LiPur, 2, 18, 17.1 tathānye ca tato 'nanto rudraḥ paramakāraṇam /
LiPur, 2, 18, 37.2 vālāgramātraṃ tanmadhye ṛtaṃ paramakāraṇam //
LiPur, 2, 19, 19.2 sāraṃ sarveśvaraṃ devamārādhyaṃ paramaṃ sukham //
LiPur, 2, 19, 28.1 prabhūte vimale sāre hyādhāre parame sukhe /
LiPur, 2, 21, 4.1 āvāhya karṇikāyāṃ tu śivaṃ paramakāraṇam /
LiPur, 2, 21, 44.2 vāruṇaṃ paramaṃ śreṣṭhaṃ dvāraṃ vai sarvavarṇinām //
LiPur, 2, 22, 41.1 prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham /
LiPur, 2, 22, 80.2 bhāskaraṃ paramātmānaṃ sa yāti paramāṃ gatim //
LiPur, 2, 25, 96.1 śivāgnau kalpayeddivyaṃ pūrvavatparamāsanam /
LiPur, 2, 27, 10.1 jayābhiṣekamakhilamavadatparameśvaraḥ /
LiPur, 2, 28, 47.1 śrūyatāṃ paramaṃ guhyaṃ vedikoparimaṇḍalam /
LiPur, 2, 43, 1.2 lokapālāṣṭakaṃ divyaṃ sākṣātparamadurlabham /
LiPur, 2, 46, 8.1 sumanturjaiminiścaiva pailaśca paramarṣayaḥ /
LiPur, 2, 48, 35.1 namo nārāyaṇāyeti mantraḥ paramaśobhanaḥ /
LiPur, 2, 55, 40.1 dvijebhyaḥ śrāvayedvāpi sa yāti paramāṃ gatim /