Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5606
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
sarveṣāmapi devānāṃ pratiṣṭhāmapi vistarāt / (1.2) Par.?
svair mantrair yāgakuṇḍāni vinyasyaikaikameva ca // (1.3) Par.?
sthāpayedutsavaṃ kṛtvā pūjayecca vidhānataḥ / (2.1) Par.?
bhānoḥ pañcāgninā kāryaṃ dvādaśāgnikrameṇa vā // (2.2) Par.?
sarvakuṇḍāni vṛttāni padmākārāṇi suvratāḥ / (3.1) Par.?
aṃbāyā yonikuṇḍaṃ syādvardhanyekā vidhīyate // (3.2) Par.?
śaktīnāṃ sarvakāryeṣu yonikuṇḍaṃ vidhīyate / (4.1) Par.?
gāyatrīṃ kalpayecchaṃbhoḥ sarveṣāmapi yatnataḥ / (4.2) Par.?
sarve rudrāṃśajā yasmātsaṃkṣepeṇa vadāmi vaḥ // (4.3) Par.?
gāyatrībhedāḥ / (5.1) Par.?
tatpuruṣāya vidmahe vāgviśuddhāya dhīmahi / (5.2) Par.?
tannaḥ śivaḥ pracodayāt // (5.3) Par.?
gaṇāṃbikāyai vidmahe karmasiddhyai ca dhīmahi / (6.1) Par.?
tanno gaurī pracodayāt // (6.2) Par.?
tatpuruṣāya vidmahe mahādevāya dhīmahi / (7.1) Par.?
tanno rudraḥ pracodayāt // (7.2) Par.?
tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi / (8.1) Par.?
tanno dantiḥ pracodayāt // (8.2) Par.?
mahāsenāya vidmahe vāgviśuddhāya dhīmahi / (9.1) Par.?
tannaḥ skandaḥ pracodayāt // (9.2) Par.?
tīkṣṇaśṛṅgāya vidmahe vedapādāya dhīmahi / (10.1) Par.?
tanno vṛṣaḥ pracodayāt // (10.2) Par.?
harivaktrāya vidmahe rudravaktrāya dhīmahi / (11.1) Par.?
tanno nandī pracodayāt // (11.2) Par.?
nārāyaṇāya vidmahe vāsudevāya dhīmahi / (12.1) Par.?
tanno viṣṇuḥ pracodayāt // (12.2) Par.?
mahāṃbikāyai vidmahe karmasiddhyai ca dhīmahi / (13.1) Par.?
tanno lakṣmīḥ pracodayāt // (13.2) Par.?
samuddhṛtāyai vidmahe viṣṇunaikena dhīmahi / (14.1) Par.?
tanno dharā pracodayāt // (14.2) Par.?
vainateyāya vidmahe suvarṇapakṣāya dhīmahi / (15.1) Par.?
tanno garuḍaḥ pracodayāt // (15.2) Par.?
padmodbhavāya vidmahe vedavaktrāya dhīmahi / (16.1) Par.?
tannaḥ sraṣṭā pracodayāt // (16.2) Par.?
śivāsyajāyai vidmahe devarūpāyai dhīmahi / (17.1) Par.?
tanno vācā pracodayāt // (17.2) Par.?
devarājāya vidmahe vajrahastāya dhīmahi / (18.1) Par.?
tannaḥ śakraḥ pracodayāt // (18.2) Par.?
rudranetrāya vidmahe śaktihastāya dhīmahi / (19.1) Par.?
tanno vahniḥ pracodayāt // (19.2) Par.?
vaivasvatāya vidmahe daṇḍahastāya dhīmahi / (20.1) Par.?
tanno yamaḥ pracodayāt // (20.2) Par.?
niśācarāya vidmahe khaḍgahastāya dhīmahi / (21.1) Par.?
tanno nirṛtiḥ pracodayāt // (21.2) Par.?
śuddhahastāya vidmahe pāśahastāya dhīmahi / (22.1) Par.?
tanno varuṇaḥ pracodayāt // (22.2) Par.?
sarpaprāṇāya vidmahe yaṣṭihastāya dhīmahi / (23.1) Par.?
tanno vāyuḥ pracodayāt // (23.2) Par.?
yakṣeśvarāya vidmahe gadāhastāya dhīmahi / (24.1) Par.?
tanno yakṣaḥ pracodayāt // (24.2) Par.?
sarveśvarāya vidmahe śūlahastāya dhīmahi / (25.1) Par.?
tanno rudraḥ pracodayāt // (25.2) Par.?
kātyāyanyai vidmahe kanyākumāryai dhīmahi / (26.1) Par.?
tanno durgā pracodayāt // (26.2) Par.?
evaṃ prabhidya gāyatrīṃ tattaddevānurūpataḥ / (27.1) Par.?
pūjayet sthāpayetteṣāmāsanaṃ praṇavaṃ smṛtam // (27.2) Par.?
athavā viṣṇumatulaṃ sūktena puruṣeṇa vā / (28.1) Par.?
viṣṇuṃ caiva mahāviṣṇuṃ sadāviṣṇumanukramāt // (28.2) Par.?
sthāpayeddevagāyatryā parikalpya vidhānataḥ / (29.1) Par.?
vāsudevaḥ pradhānastu tataḥ saṃkarṣaṇaḥ svayam // (29.2) Par.?
pradyumno hyaniruddhaśca mūrtibhedāstu vai prabhoḥ / (30.1) Par.?
bahūni vividhānīha tasya śāpodbhavāni ca // (30.2) Par.?
sarvāvarteṣu rūpāṇi jagatāṃ ca hitāya vai / (31.1) Par.?
matsyaḥ kūrmo 'tha vārāho nārasiṃho 'tha vāmanaḥ // (31.2) Par.?
rāmo rāmaśca kṛṣṇaśca bauddhaḥ kalkī tathaiva ca / (32.1) Par.?
tathānyāni na devasya hareḥ śāpodbhavāni ca // (32.2) Par.?
teṣāmapi ca gāyatrīṃ kṛtvā sthāpya ca pūjayet / (33.1) Par.?
guhyāni devadevasya harernārāyaṇasya ca // (33.2) Par.?
vijñānāni ca yantrāṇi mantropaniṣadāni ca / (34.1) Par.?
pañca brahmāṅgajānīha pañcabhūtamayāni ca // (34.2) Par.?
namo nārāyaṇāyeti mantraḥ paramaśobhanaḥ / (35.1) Par.?
harer aṣṭākṣarāṇīha praṇavena samāsataḥ // (35.2) Par.?
oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca / (36.1) Par.?
pradyumnāya pradhānāya aniruddhāya vai namaḥ // (36.2) Par.?
ekamekena mantreṇa sthāpayetparameśvaram / (37.1) Par.?
bimbāni yāni devasya śivasya parameṣṭhinaḥ // (37.2) Par.?
pratiṣṭhā caiva pūjā ca liṅgavanmunisattamāḥ / (38.1) Par.?
ratnavinyāsasahitaṃ kautukāni harerapi // (38.2) Par.?
acale kārayetsarvaṃ cale'pyevaṃ vidhānataḥ / (39.1) Par.?
tannetronmīlanaṃ kuryānnetramantreṇa suvratāḥ // (39.2) Par.?
kṣetrapradakṣiṇaṃ caiva ārāmasya purasya ca / (40.1) Par.?
jalādhivāsanaṃ caiva pūrvavatparikīrtitam // (40.2) Par.?
kuṇḍamaṇḍapanirmāṇaṃ śayanaṃ ca vidhīyate / (41.1) Par.?
hutvā navāgnibhāgena navakuṇḍe yathāvidhi // (41.2) Par.?
athavā pañcakuṇḍeṣu pradhāne kevale 'thavā / (42.1) Par.?
pratiṣṭhā kathitā divyā pāraṃparyakramāgatā // (42.2) Par.?
śilodbhavānāṃ biṃbānāṃ citrābhāsasya vā punaḥ / (43.1) Par.?
jalādhivāsanaṃ proktaṃ vṛṣendrasya prakīrtitam // (43.2) Par.?
prāsādasya pratiṣṭhāyāṃ pratiṣṭhā parikīrtitā / (44.1) Par.?
prāsādāṅgasya sarvasya yathāṅgānāṃ tanoriva // (44.2) Par.?
vṛṣāgnimātṛvighneśakumārānapi yatnataḥ / (45.1) Par.?
śreṣṭhāṃ durgāṃ tathā caṇḍīṃ gāyatryā vai yathāvidhi // (45.2) Par.?
prāgādyaṃ sthāpayecchaṃbhoraṣṭāvaraṇamuttamam / (46.1) Par.?
lokapālagaṇeśādyānapi śaṃbhoḥ pravinyaset // (46.2) Par.?
umā caṇḍī ca nandī ca mahākālo mahāmuniḥ / (47.1) Par.?
vighneśvaro mahābhṛṅgī skandaḥ saumyāditaḥ kramāt // (47.2) Par.?
indrādīnsveṣu sthāneṣu brahmāṇaṃ ca janārdanam / (48.1) Par.?
sthāpayeccaiva yatnena kṣetreśaṃ veśagocare // (48.2) Par.?
siṃhāsane hyanantādīn vidyeśāmapi ca kramāt / (49.1) Par.?
sthāpayetpraṇavenaiva guhyāṅgādīni paṅkaje // (49.2) Par.?
evaṃ saṃkṣepataḥ proktaṃ calasthāpanam uttamam / (50.1) Par.?
sarveṣāmapi devānāṃ devīnāṃ ca viśeṣataḥ // (50.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge 'ṣṭacatvāriṃśo 'dhyāyaḥ // (51.1) Par.?
Duration=0.24904489517212 secs.