Occurrences

Aitareyabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Rasaratnākara
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 37, 14.0 ye caivāvamā ye ca paramā ye ca madhyamās tān sarvān anantarāyam pṛṇāti //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
Ṛgveda
ṚV, 5, 47, 4.2 tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān //
Aṣṭasāhasrikā
ASāh, 2, 4.55 srotaāpannāḥ saptakṛto bhavaparamā iti na sthātavyam /
Mahābhārata
MBh, 3, 187, 15.1 yatayaḥ śāntiparamā yatātmāno mumukṣavaḥ /
MBh, 6, BhaGī 12, 20.2 śraddadhānā matparamā bhaktāste 'tīva me priyāḥ //
MBh, 6, BhaGī 16, 11.2 kāmopabhogaparamā etāvaditi niścitāḥ //
MBh, 8, 4, 3.1 kṛtāstraparamāḥ śalye duḥkhapāraṃ titīrṣavaḥ /
MBh, 12, 162, 23.3 saṃgṛhṇantaḥ parijanaṃ svāmyarthaparamāḥ sadā //
MBh, 12, 239, 13.2 na guṇān ativartante guṇebhyaḥ paramā matāḥ //
MBh, 12, 254, 14.1 yathāndhabadhironmattā ucchvāsaparamāḥ sadā /
MBh, 12, 286, 20.1 dvividhānāṃ ca bhūtānāṃ jaṅgamāḥ paramā nṛpa /
MBh, 12, 286, 20.2 jaṅgamānām api tathā dvipadāḥ paramā matāḥ /
MBh, 12, 286, 20.3 dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ //
MBh, 13, 130, 17.1 srugbhāṇḍaparamā nityaṃ tretāgniśaraṇāḥ sadā /
Divyāvadāna
Divyāv, 2, 51.0 te patnībhiḥ sārdhamatīva saṃraktā nivṛttā maṇḍanaparamā vyavasthitāḥ //
Divyāv, 2, 55.0 te yūyaṃ nirastavyāpārāḥ patnīṣvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitāḥ //
Divyāv, 12, 356.1 evamukte tīrthyāstūṣṇīṃbhūtā yāvat prayāṇaparamāḥ sthitāḥ //
Harivaṃśa
HV, 13, 6.1 dharmamūrtidharās teṣāṃ trayo ye paramā gaṇāḥ /
Kūrmapurāṇa
KūPur, 2, 37, 139.1 madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ /
Liṅgapurāṇa
LiPur, 1, 70, 77.2 śāśvatāḥ paramā guhyaḥ sarvātmānaḥ śarīriṇaḥ //
Garuḍapurāṇa
GarPur, 1, 77, 3.1 śaṅkhābjabhṛṅgārkavicitrabhaṅgā sūtrairupetāḥ paramāḥ pavitrāḥ /
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
Rasaratnākara
RRĀ, R.kh., 7, 41.2 śudhyante nātra sandehaḥ sarveṣu paramā amī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 25.1 paramā modapūrṇāste prayānty asyānuyāyinaḥ /
Sātvatatantra
SātT, 3, 48.1 vadanti karmaparamāḥ sthityutpattyantabhāvanam /
SātT, 4, 72.1 satprītiparamāḥ śuddhāḥ śrutikīrtyuktiniṣṭhitāḥ /