Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10297
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī / (1.1) Par.?
āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā // (1.2) Par.?
ajirāsas tadapa īyamānā ātasthivāṃso amṛtasya nābhim / (2.1) Par.?
anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ // (2.2) Par.?
ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa / (3.1) Par.?
madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau // (3.2) Par.?
catvāra īm bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante / (4.1) Par.?
tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān // (4.2) Par.?
idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ / (5.1) Par.?
dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū // (5.2) Par.?
vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti / (6.1) Par.?
upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty accha // (6.2) Par.?
tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam / (7.1) Par.?
aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya // (7.2) Par.?
Duration=0.060384035110474 secs.