Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Tantrākhyāyikā
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rājanighaṇṭu
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 8.1 pratilomāsv āyogavamāgadhavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaḥ //
BaudhDhS, 1, 17, 7.0 śūdrād vaiśyāyāṃ māgadhaḥ kṣatriyāyāṃ kṣattā brāhmaṇyāṃ caṇḍālaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
Mahābhārata
MBh, 12, 136, 23.1 tatra cāgatya caṇḍālo vairantyakṛtaketanaḥ /
MBh, 12, 136, 110.2 parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata //
MBh, 12, 136, 117.1 unmātham apyathādāya caṇḍālo vīkṣya sarvaśaḥ /
MBh, 12, 136, 117.3 jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha //
MBh, 12, 139, 42.1 sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ /
MBh, 12, 139, 45.1 caṇḍālastad vacaḥ śrutvā maharṣer bhāvitātmanaḥ /
MBh, 12, 139, 52.1 tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ /
MBh, 12, 173, 36.1 na pulkaso na caṇḍāla ātmānaṃ tyaktum icchati /
MBh, 13, 28, 10.2 uvāca mā śucaḥ putra caṇḍālastvādhitiṣṭhati //
MBh, 13, 28, 15.1 kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat /
MBh, 13, 28, 16.3 jātastvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat //
MBh, 13, 29, 5.2 sa jāyate pulkaso vā caṇḍālo vā kadācana //
MBh, 13, 47, 36.2 yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭastathaiva saḥ //
MBh, 13, 48, 21.2 mṛtapaṃ cāpi caṇḍālaḥ śvapākam atikutsitam //
MBh, 13, 49, 9.1 caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca /
MBh, 13, 104, 5.1 caṇḍāla uvāca /
MBh, 13, 104, 10.1 caṇḍālo 'haṃ tato rājan bhuktvā tad abhavaṃ mṛtaḥ /
Manusmṛti
ManuS, 10, 12.1 śūdrād āyogavaḥ kṣattā caṇḍālaś cādhamo nṛṇām /
ManuS, 10, 16.1 āyogavaś ca kṣattā ca caṇḍālaś cādhamo nṛṇām /
ManuS, 10, 26.1 sūto vaidehakaś caiva caṇḍālaś ca narādhamaḥ /
ManuS, 11, 24.2 yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 52.2 kṣiptā mayi manuṣyeṣu caṇḍālaḥ sa bhavatv iti //
Tantrākhyāyikā
TAkhy, 2, 157.1 caṇḍālaś ca daridraś ca dvāv etau sadṛśau matau /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 93.2 śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ //
YāSmṛ, 2, 234.2 akāraṇe ca vikroṣṭā caṇḍālaś cottamān spṛśet //
Śatakatraya
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Bhāratamañjarī
BhāMañj, 13, 1638.2 hutvā śarīraṃ caṇḍālaḥ prāpa puṇyaṃ punargatim //
Garuḍapurāṇa
GarPur, 1, 96, 33.2 caṇḍālo jāyate yajñakaraṇāc chūdrabhikṣitāta //
Kathāsaritsāgara
KSS, 6, 1, 123.2 eko vipro dvitīyaśca caṇḍālastasthatuḥ purā //
KSS, 6, 1, 130.1 caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 215.2 sa caṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
Mātṛkābhedatantra
MBhT, 6, 6.2 rāhuś caṇḍālo vikhyātaḥ sarvatra parameśvara /
Rājanighaṇṭu
RājNigh, Mūl., 5.1 caṇḍālas tailakandaś ca triparṇī puṣkaras tathā /
Haribhaktivilāsa
HBhVil, 4, 191.3 caṇḍālo 'pi viśuddhātmā yāti braham sanātanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 58.1 pāpo vā yadi caṇḍālo vipraghnaḥ pitṛghātakaḥ /
ParDhSmṛti, 6, 34.1 avijñātas tu caṇḍālo yatra veśmani tiṣṭhati /
ParDhSmṛti, 6, 46.1 gṛhasyābhyantaraṃ gaccheccaṇḍālo yadi kasyacit /
ParDhSmṛti, 12, 28.1 caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 34.2 sa bhavet karmacaṇḍālaḥ kāṣṭhakīlo bhaven mṛtaḥ //