Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 13.1 jayatājjagaduddhṛtikṣamo 'sau bhagavatyā saha śaṃbhunātha ekaḥ /
TĀ, 3, 148.1 tatra cittaṃ samādhāya vaśayedyugapajjagat /
TĀ, 3, 217.1 ekībhūtaṃ vibhātyatra jagadetaccarācaram /
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 4, 57.1 saṃsāriṇo 'nugṛhṇāti viśvasya jagataḥ patiḥ /
TĀ, 4, 134.2 sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam //
TĀ, 4, 138.2 yato jātaṃ jagallīnaṃ yatra ca svakalīlayā //
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 5, 40.1 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ /
TĀ, 5, 52.1 tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān /
TĀ, 5, 83.2 so 'nimīlita evaitat kuryātsvātmamayaṃ jagat //
TĀ, 6, 157.2 aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat //
TĀ, 6, 173.1 tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ /
TĀ, 8, 246.1 śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat /
TĀ, 8, 267.2 sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya //
TĀ, 8, 306.1 so 'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ /
TĀ, 8, 307.2 te 'nantāderjagataḥ sargasthitivilayakartāraḥ //
TĀ, 8, 308.1 māyābilamidamuktaṃ paratastu guhā jagadyoniḥ /
TĀ, 8, 392.1 nādaḥ suṣumnādhārastu bhittvā viśvamidaṃ jagat /
TĀ, 8, 405.1 nādabindvādikaṃ kāryamityādijagadudbhavaḥ /
TĀ, 11, 19.2 pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat //
TĀ, 16, 91.1 mahāprakāśastattena mayi sarvamidaṃ jagat /