Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 42, 17.2 snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet //
GarPur, 1, 52, 16.2 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ //
GarPur, 1, 59, 12.1 ṣaṣṭhyāṃ caiva caturdaśyāmindrāṇī paścime sthitā /
GarPur, 1, 59, 26.1 amāvāsyā pūrṇimā ca tadvādaśī ca caturdaśī /
GarPur, 1, 59, 29.2 trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī //
GarPur, 1, 59, 32.2 pratipannavamīṣveva caturdaśyaṣṭamīṣu ca //
GarPur, 1, 59, 34.2 daśamī vṛścike siṃhe dhanurmone caturdaśī //
GarPur, 1, 96, 49.1 pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake /
GarPur, 1, 99, 40.1 śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate /
GarPur, 1, 116, 7.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'rthadāḥ //
GarPur, 1, 123, 14.1 caturdaśīṃ pratipadaṃ pūrvamiśrām upāvaset /
GarPur, 1, 124, 2.2 māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī /
GarPur, 1, 124, 12.1 prātardeva caturdaśyāṃ jāgariṣyāmyahaṃ niśi /
GarPur, 1, 124, 13.1 caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani /
GarPur, 1, 128, 16.2 rudreṇa dvādaśī yuktā caturdaśyātha pūrṇimā //
GarPur, 1, 137, 2.1 caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
GarPur, 1, 137, 13.2 upoṣyaikādaśībdam aṣṭamīṃ ca caturdaśīm //
GarPur, 1, 137, 19.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'pare //