Occurrences

Mahābhārata
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Ānandakanda
Haribhaktivilāsa
Sātvatatantra

Mahābhārata
MBh, 5, 64, 15.1 tato 'ham āmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ /
Liṅgapurāṇa
LiPur, 1, 37, 28.1 śaṅkhacakragadāpadmaṃ dhārayantaṃ caturbhujam /
LiPur, 2, 5, 23.2 śaṅkhacakragadāpadmadhārayantaṃ caturbhujam //
Viṣṇupurāṇa
ViPur, 6, 7, 82.2 pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam //
Viṣṇusmṛti
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 8.2 caturbhujaṃ kañjarathāṅgaśaṅkhagadādharaṃ dhāraṇayā smaranti //
Garuḍapurāṇa
GarPur, 1, 34, 11.3 śaṅkhaṃ cakraṃ gadāṃ padmaṃ dhārayantaṃ caturbhujam //
Rasamañjarī
RMañj, 6, 1.1 kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam /
Ānandakanda
ĀK, 1, 3, 38.1 caturbhujaṃ śūlapātravaradābhayaśobhitam /
Haribhaktivilāsa
HBhVil, 4, 108.3 anantādityasaṅkāśaṃ vāsudevaṃ caturbhujam //
HBhVil, 5, 79.2 caturbhujaṃ mahātmānaṃ kumbhakena tu cintayet //
Sātvatatantra
SātT, 5, 19.2 puruṣaṃ caturbhujaṃ dhyāyec chuddhasphaṭikasaṃnibham //