Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 11.1 caturthyāṃ pakvahoma upasaṃveśanaṃ ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
Vārāhagṛhyasūtra
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 28.1 caturthyāṃ saumyamahaḥ //
Mahābhārata
MBh, 3, 214, 18.2 aṅgapratyaṅgasambhūtaś caturthyām abhavad guhaḥ //
MBh, 13, 87, 10.2 caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe //
Kūrmapurāṇa
KūPur, 2, 20, 18.2 paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān //
KūPur, 2, 33, 104.1 bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam /
KūPur, 2, 39, 91.1 aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 89, 109.1 caturthyāṃ strī na gamyā tu gato'lpāyuḥ prasūyate /
Matsyapurāṇa
MPur, 72, 17.1 ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ /
MPur, 101, 61.1 caturthyāṃ naktabhugdadyādabdānte hemavāraṇam /
Suśrutasaṃhitā
Su, Sū., 29, 19.1 caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Viṣṇusmṛti
ViSmṛ, 78, 39.1 paśūṃścaturthyām //
Garuḍapurāṇa
GarPur, 1, 59, 14.1 dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā /
GarPur, 1, 116, 5.1 caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ /
GarPur, 1, 129, 11.1 caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ /
GarPur, 1, 129, 19.1 mārgaśīrṣe tathā śuklacaturthyāṃ pūjayed gaṇam /
GarPur, 1, 129, 20.1 somavāre caturthyāṃ ca samupoṣyārcayedgaṇam /
GarPur, 1, 129, 21.1 yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamodakaiḥ /
Ānandakanda
ĀK, 1, 2, 69.1 rasāṅkuśā caturthyāṃ ca namo'nto dvādaśārṇakaḥ /
ĀK, 1, 3, 22.2 kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 107.2 naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān //
SkPur (Rkh), Revākhaṇḍa, 69, 13.1 caturthyāṃ tu tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
SkPur (Rkh), Revākhaṇḍa, 123, 2.1 tatra tīrthe naraḥ snātvā caturthyāṃ vā hyupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 15.1 aṅgārakadine prāpte caturthyāṃ navamīṣu ca /