Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 15.1 yatra sma mīyate brahma kaiścit kaiścinna mīyate /
SaundĀ, 1, 15.1 yatra sma mīyate brahma kaiścit kaiścinna mīyate /
SaundĀ, 1, 18.2 kecidikṣvākavo jagmū rājaputrā vivatsavaḥ //
SaundĀ, 1, 56.1 yasmādanyāyataste ca kaṃcinnācīkaran karam /
SaundĀ, 2, 19.1 anivedyāgram arhadbhyo nālikṣat kiṃcid aplutaḥ /
SaundĀ, 2, 21.1 kleśārhānapi kāṃścittu nākliṣṭa kliṣṭakarmaṇaḥ /
SaundĀ, 2, 23.1 nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ /
SaundĀ, 2, 23.1 nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ /
SaundĀ, 2, 33.1 rāṣṭramanyatra ca balerna sa kiṃcid adīdapat /
SaundĀ, 3, 33.1 anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam /
SaundĀ, 3, 35.1 na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat /
SaundĀ, 3, 38.1 na ca tatra kaścidupapattisukhamabhilalāṣa tairguṇaiḥ /
SaundĀ, 4, 26.1 kācit pipeṣāṅgavilepanaṃ hi vāso 'ṅganā kācidavāsayacca /
SaundĀ, 4, 26.1 kācit pipeṣāṅgavilepanaṃ hi vāso 'ṅganā kācidavāsayacca /
SaundĀ, 4, 27.2 kāścinna buddhaṃ dadṛśuryuvatyo buddhasya vaiṣā niyataṃ manīṣā //
SaundĀ, 4, 28.1 kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
SaundĀ, 5, 2.1 kecit praṇamyānuyayurmuhūrttaṃ kecit praṇamyārthavaśena jagmuḥ /
SaundĀ, 5, 2.1 kecit praṇamyānuyayurmuhūrttaṃ kecit praṇamyārthavaśena jagmuḥ /
SaundĀ, 5, 2.2 kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ //
SaundĀ, 5, 28.1 snehena kaścinna samo 'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri /
SaundĀ, 5, 44.1 kiṃcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham /
SaundĀ, 6, 6.1 athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭum anīpsamānā /
SaundĀ, 6, 42.1 athāpi kiṃcid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo 'tra bāṣpaḥ /
SaundĀ, 8, 1.2 abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitryā //
SaundĀ, 9, 13.2 kvacicca kaṃcicca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ //
SaundĀ, 9, 30.2 narastu matto balarūpayauvanairna kaścid aprāpya jarāṃ vimādyati //
SaundĀ, 9, 36.1 yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ /
SaundĀ, 9, 40.1 śarīramārtaṃ parikarṣataścalaṃ na cāsti kiṃcit paramārthataḥ sukham /
SaundĀ, 9, 41.2 tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiṃcana kasyacit sukhaṃ //
SaundĀ, 9, 47.2 paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ //
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 10, 18.1 tato munistasya niśamya vākyaṃ hetvantaraṃ kiṃcidavekṣamāṇaḥ /
SaundĀ, 10, 19.2 citrāṃ samastāmapi kecidanye ṣaṇṇāmṛtūnāṃ śriyamudvahanti //
SaundĀ, 10, 20.1 puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ /
SaundĀ, 10, 37.1 tāsāṃ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṃ babhañjuḥ /
SaundĀ, 10, 38.1 kāsāṃcidāsāṃ vadanāni rejurvanāntarebhyaścalakuṇḍalāni /
SaundĀ, 10, 51.1 āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām /
SaundĀ, 10, 51.2 tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām //
SaundĀ, 10, 52.1 yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena /
SaundĀ, 10, 56.1 anena daṣṭo madanāhinā hi nā na kaścidātmanyanavasthitaḥ sthitaḥ /
SaundĀ, 11, 21.2 dhyātvā dīrghaṃ niśaśvāsa kiṃciccāvāṅmukho 'bhavat //
SaundĀ, 11, 24.1 yathāsanārthaṃ skandhena kaścid gurvīṃ śilāṃ vahet /
SaundĀ, 11, 40.1 yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate /
SaundĀ, 12, 10.1 na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ /
SaundĀ, 12, 12.2 kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ //
SaundĀ, 12, 34.2 mathnīyānnāraṇiṃ kaścit tadbhāve sati mathyate //
SaundĀ, 13, 3.1 ślakṣṇena vacasā kāṃścit kāṃścit paruṣayā girā /
SaundĀ, 13, 3.1 ślakṣṇena vacasā kāṃścit kāṃścit paruṣayā girā /
SaundĀ, 13, 3.2 kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ //
SaundĀ, 13, 32.1 dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā /
SaundĀ, 13, 44.1 nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiṃcana /
SaundĀ, 13, 52.2 kaścid bhavati madhyasthastatraivānyo ghṛṇāyate //
SaundĀ, 14, 16.1 plavaṃ yatnād yathā kaścid badhnīyād dhārayedapi /
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 15, 47.2 nāsti kācid gatirloke gato yatra na bādhyate //
SaundĀ, 15, 49.2 kṣemaḥ kaścinna deśo 'sti svastho yatra gato bhavet //
SaundĀ, 15, 52.1 atha kaścid vitarkaste bhavedamaraṇāśrayaḥ /
SaundĀ, 15, 60.2 na jayatyantakaṃ kaścinnājayannāpi jeṣyati //
SaundĀ, 16, 1.1 evaṃ manodhāraṇayā krameṇa vyapohya kiṃcit samupohya kiṃcit /
SaundĀ, 16, 1.1 evaṃ manodhāraṇayā krameṇa vyapohya kiṃcit samupohya kiṃcit /
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
SaundĀ, 17, 13.2 panthānamāryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃcidupāttacakṣuḥ //
SaundĀ, 18, 14.1 urvyādikān janmani vedmi dhātūn nātmānamurvyādiṣu teṣu kiṃcit /
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /