Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 52.2 mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 6.0 tau khalu jāgranmiśrāv evaitāṃ rātriṃ vihareyātām itihāsamiśreṇa vā kenacid vā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 5.4 iti traikakudenāñjanenāṅkte tasminn avidyamāne yenaiva kenacit //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 16.0 aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt //
Vasiṣṭhadharmasūtra
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
Lalitavistara
LalVis, 7, 30.2 aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma //
Mahābhārata
MBh, 1, 75, 22.2 yena kenacid ārtānāṃ jñātīnāṃ sukham āvahet /
MBh, 1, 212, 1.169 na śayyāsanabhogeṣu ratiṃ vindati kenacit /
MBh, 3, 102, 11.2 dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kenacit //
MBh, 5, 21, 9.1 na tanna viditaṃ brahmaṃl loke bhūtena kenacit /
MBh, 5, 60, 15.1 akṣauhiṇībhir yān deśān yāmi kāryeṇa kenacit /
MBh, 6, BhaGī 12, 19.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
MBh, 7, 163, 38.2 nānayor antaraṃ draṣṭuṃ śakyam astreṇa kenacit //
MBh, 12, 8, 6.1 yo hyājijīviṣed bhaikṣyaṃ karmaṇā naiva kenacit /
MBh, 12, 28, 51.2 api svena śarīreṇa kim utānyena kenacit //
MBh, 12, 139, 59.1 yena tena viśeṣeṇa karmaṇā yena kenacit /
MBh, 12, 172, 11.2 svabhāvaniratāḥ sarvāḥ paritapye na kenacit //
MBh, 12, 188, 21.1 na tat puruṣakāreṇa na ca daivena kenacit /
MBh, 12, 234, 9.2 araṇye vicaraikākī yena kenacid āśitaḥ //
MBh, 12, 254, 23.2 yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kenacit //
MBh, 12, 308, 42.1 tridaṇḍādiṣu yadyasti mokṣo jñānena kenacit /
MBh, 13, 104, 24.1 jātismaratvaṃ tu mama kenacit pūrvakarmaṇā /
MBh, 13, 124, 16.1 pravāsaṃ yadi me bhartā yāti kāryeṇa kenacit /
MBh, 14, 13, 12.1 nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kenacit /
MBh, 14, 19, 26.2 kliśyamāneṣu bhūteṣu na sa kliśyati kenacit //
Manusmṛti
ManuS, 8, 279.1 yena kenacid aṅgena hiṃsyāc cecchreṣṭham antyajaḥ /
Rāmāyaṇa
Rām, Ay, 44, 21.1 aśvānāṃ khādanenāham arthī nānyena kenacit /
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Su, 2, 41.2 api rākṣasarūpeṇa kim utānyena kenacit //
Saṅghabhedavastu
SBhedaV, 1, 52.1 tadyathaitarhi manuṣyāḥ kenacid eva duḥkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho bateti //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Daśakumāracarita
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
Divyāvadāna
Divyāv, 9, 86.0 yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṃ gatā //
Divyāv, 13, 423.1 sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ //
Divyāv, 18, 326.1 viśvastamanāḥ kenacitkāryeṇa janapadeṣu gataḥ //
Divyāv, 18, 593.1 yāvadarhan bhikṣuḥ kenacit kālāntareṇa janapadacārikāṃ caraṃs tamadhiṣṭhānamanuprāptaḥ //
Divyāv, 19, 546.1 kiṃ te gṛhapatinā dṛṣṭeneti sa kathayati bhoḥ puruṣa na mama kenacit prayojanam //
Harṣacarita
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Kātyāyanasmṛti
KātySmṛ, 1, 756.1 na tatra ropayet kiṃcin nopahanyāt tu kenacit /
Kūrmapurāṇa
KūPur, 2, 30, 17.2 kāmato maraṇācchuddhirjñeyā nānyena kenacit //
Matsyapurāṇa
MPur, 29, 25.2 yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet /
MPur, 128, 84.2 teṣāṃ śakyaṃ na saṃkhyātuṃ yāthātathyena kenacit /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 25.2 viviktacīravasanaṃ saṃtoṣaṃ yena kenacit //
Garuḍapurāṇa
GarPur, 1, 70, 27.1 vajraṃ vā kuruvindaṃ vā vimucyānena kenacit /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Hitopadeśa
Hitop, 4, 80.2 api svena śarīreṇa kim utānyena kenacit //
Kathāsaritsāgara
KSS, 3, 4, 294.2 akasmādabhavadruddhaṃ vyāsaktamiva kenacit //
Rasaratnasamuccaya
RRS, 5, 16.1 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /
RRS, 5, 130.2 evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //
Rasaratnākara
RRĀ, R.kh., 8, 4.2 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //
RRĀ, R.kh., 8, 14.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, R.kh., 8, 43.2 tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //
RRĀ, R.kh., 8, 93.2 tadbhasma haritālaṃ ca tulyamamlena kenacit //
RRĀ, V.kh., 2, 53.1 dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /
RRĀ, V.kh., 3, 109.1 bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /
RRĀ, V.kh., 3, 125.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, V.kh., 9, 10.1 ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /
RRĀ, V.kh., 13, 4.0 dinaikaṃ mardayetkhalve yuktamamlena kenacit //
RRĀ, V.kh., 13, 34.1 suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /
RRĀ, V.kh., 13, 62.1 ajākṣīrairdinaṃ mardyam athavāmlena kenacit /
RRĀ, V.kh., 20, 32.1 palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /
Ānandakanda
ĀK, 2, 1, 126.1 saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit /
ĀK, 2, 2, 23.1 mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit /
ĀK, 2, 2, 39.2 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //
ĀK, 2, 3, 30.2 tatpiṣṭvā tārapatrāṇi lepyamamlena kenacit //
Bhāvaprakāśa
BhPr, 7, 3, 48.1 bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit /
Mugdhāvabodhinī
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //