Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Rasādhyāya
Rasādhyāyaṭīkā
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasakāmadhenu
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 5.0 tāni catvāri chandāṃsi bhavanti catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AĀ, 1, 1, 2, 8.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 5, 1, 9.0 tāḥ ṣaṭpadā bhavanti pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
Aitareyabrāhmaṇa
AB, 2, 18, 3.0 paccho 'nūcyaḥ prātaranuvākaś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 38, 4.0 parāñcaṃ catuṣpady āsīnam abhyāhvayate tasmāt parāñco bhūtvā catuṣpādo retaḥ siñcanti //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 3, 6.0 caturakṣareṇa nyūṅkhayed ity āhuś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
Gautamadharmasūtra
GautDhS, 3, 10, 7.1 avir dhānyāyasī gṛhamano yuktaṃ catuṣpādaṃ caikaikaṃ yavīyasaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
Kāṭhakasaṃhitā
KS, 19, 11, 56.0 catuṣpādā hi paśavaḥ //
Pañcaviṃśabrāhmaṇa
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 5, 4, 8.0 caturakṣaraṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 6, 8, 2, 7.2 tad ye catuṣpādāḥ paśavas tair evainam etat saṃbharati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 71.0 catuṣpādo garbhiṇyā //
Carakasaṃhitā
Ca, Sū., 9, 27.2 bhiṣagjitaṃ catuṣpādaṃ pādaḥ pādaścaturguṇāḥ /
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 10, 13.2 catuṣpādopapattiśca sukhasādhyasya lakṣaṇam //
Ca, Sū., 11, 24.2 yuktiyuktā catuṣpādasaṃpad vyādhinibarhaṇī //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Mahābhārata
MBh, 1, 123, 39.9 catuṣpādaṃ kṛtsnam astraṃ kumārān pratyavedayat /
MBh, 1, 213, 65.1 catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ /
MBh, 3, 38, 4.2 dhanurvedaś catuṣpāda eteṣvadya pratiṣṭhitaḥ //
MBh, 3, 148, 21.2 kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ //
MBh, 5, 121, 7.1 catuṣpādastvayā dharmaścito lokyena karmaṇā /
MBh, 5, 155, 3.2 śiṣyaḥ kṛtsnaṃ dhanurvedaṃ catuṣpādam avāptavān //
MBh, 5, 193, 57.1 pratipede catuṣpādaṃ dhanurvedaṃ nṛpātmajaḥ /
MBh, 9, 5, 14.1 daśāṅgaṃ yaścatuṣpādam iṣvastraṃ veda tattvataḥ /
MBh, 9, 43, 22.1 dhanurvedaścatuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ /
MBh, 12, 37, 19.1 kravyādāḥ pakṣiṇaḥ sarve catuṣpādāśca daṃṣṭriṇaḥ /
MBh, 12, 262, 19.1 dharmam ekaṃ catuṣpādam āśritāste nararṣabhāḥ /
MBh, 12, 262, 21.1 dharmam etaṃ catuṣpādam āśramaṃ brāhmaṇā viduḥ /
MBh, 13, 115, 5.1 yathā sarvaścatuṣpādastribhiḥ pādair na tiṣṭhati /
MBh, 14, 35, 27.2 dharmam ekaṃ catuṣpādaṃ nityam āhur manīṣiṇaḥ //
Rāmāyaṇa
Rām, Yu, 18, 19.1 yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate /
Agnipurāṇa
AgniPur, 248, 1.2 catuṣpādaṃ dhanurvedaṃ vede pañcavidhaṃ dvija /
Divyāvadāna
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Kūrmapurāṇa
KūPur, 1, 27, 20.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
KūPur, 1, 27, 50.1 eko vedaścatuṣpādastretāsviha vidhīyate /
KūPur, 1, 49, 47.1 ekaṃ cedaṃ catuṣpādaṃ caturdhā punaracyutaḥ /
KūPur, 1, 50, 20.2 so 'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanāt //
Liṅgapurāṇa
LiPur, 1, 13, 11.2 pradadau devadeveśaḥ catuṣpādāṃ jagadguruḥ //
LiPur, 1, 16, 20.2 kaiṣā bhagavatī devī catuṣpādā caturmukhī //
LiPur, 1, 23, 30.2 caturdhāvasthitaścaiva catuṣpādo bhaviṣyati //
LiPur, 1, 23, 41.2 catuṣpādā bhaviṣyanti śvetatvaṃ cāsya tena tat //
LiPur, 1, 39, 13.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
LiPur, 1, 39, 57.1 eko vedaścatuṣpādastretāsviha vidhīyate /
LiPur, 1, 82, 85.2 catuṣpādasamāyuktaḥ kṣīroda iva pāṇḍuraḥ //
Matsyapurāṇa
MPur, 142, 75.2 eko vedaścatuṣpādastretāyāṃ tu vidhiḥ smṛtaḥ /
MPur, 144, 10.1 eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ /
MPur, 165, 2.1 yatra dharmaścatuṣpādastvadharmaḥ pādavigrahaḥ /
MPur, 165, 15.1 yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ /
Viṣṇupurāṇa
ViPur, 3, 4, 1.2 ādyo vedaścatuṣpādaḥ śatasāhasrasaṃmitaḥ /
ViPur, 3, 4, 2.2 vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ //
Viṣṇusmṛti
ViSmṛ, 86, 15.1 vṛṣo hi bhagavān dharmaścatuṣpādaḥ prakīrtitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 298.1 catuṣpādakṛto doṣo nāpehīti prajalpataḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 22.1 ekadvitricatuṣpādo bahupādas tathāpadaḥ /
Garuḍapurāṇa
GarPur, 1, 35, 4.1 tripadāṣṭākṣarā jñeyā catuṣpādā ṣaḍakṣarā /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 2.1 tripadārthaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ /
Rasādhyāya
RAdhy, 1, 146.1 lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet /
RAdhy, 1, 151.1 lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /
RAdhy, 1, 154.1 lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam /
RAdhy, 1, 171.1 prakṣipya lohasattve tau catuṣpāda ubhāv api /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 1.0 yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate //
RAdhyṬ zu RAdhy, 153.2, 1.0 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā //
RAdhyṬ zu RAdhy, 169.2, 1.0 catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 2.0 śarabhaḥ aṣṭāpada uṣṭrapramāṇo mahāśṛṅgaḥ pṛṣṭhagatacatuṣpādaḥ kāśmīre prasiddhaḥ //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 48.2 aśeṣaprāṇināṃ sattvāc catuṣpādaṃ trinetrakam //
GokPurS, 6, 31.3 catuṣpādayutaṃ dāntaṃ lokarakṣaṇahetave //
Haribhaktivilāsa
HBhVil, 2, 53.2 tato rāśīṃs tataḥ pīṭhaṃ catuṣpādasamanvitam //
HBhVil, 4, 162.3 anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet //
Rasakāmadhenu
RKDh, 1, 1, 15.2 lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 23, 3.0 atho catuṣpādāḥ //