Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 16, 35, 35.0 sa uv evābrāhmaṇaś catustriṃśadrātraḥ //
Jaiminīyabrāhmaṇa
JB, 1, 192, 6.0 tāḥ saṃstutāś catustriṃśadakṣarā bhavanti //
JB, 1, 192, 12.0 yat ṣoḍaśinā ṣoḍaśastomena catustriṃśadakṣarāsu stuvanti svenaivainaṃ tad āyatanena samardhayanti //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 4, 8.5 atha yāni catustriṃśat sā catustriṃśadakṣarā svarāṭ /
Mahābhārata
MBh, 1, 212, 1.192 catustriṃśadahorātraṃ subhadrārtipraśāntaye /
MBh, 1, 212, 1.199 catustriṃśadahorātraṃ babhūva paramotsavaḥ /
MBh, 1, 212, 1.224 catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ /
Liṅgapurāṇa
LiPur, 1, 49, 15.1 āyāmataścatustriṃśatsahasrāṇi prakīrtitaḥ /
LiPur, 1, 53, 21.2 adhaścaiva catustriṃśatsahasrāṇi mahācalaḥ //
Tantrāloka
TĀ, 8, 66.1 savyottarāyatau tau tu catustriṃśatsahasrakau /
TĀ, 8, 71.2 dvātriṃśacca catustriṃśatsahasrāṇi nirūpite //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 134, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rāmeśvaratīrthamāhātmyavarṇanaṃ nāma catustriṃśadadhikaśatatamo 'dhyāyaḥ //