Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasendracūḍāmaṇi
Ānandakanda
Āryāsaptaśatī
Kokilasaṃdeśa
Mugdhāvabodhinī

Vasiṣṭhadharmasūtra
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 6, 42.3 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
Mahābhārata
MBh, 3, 200, 7.1 mūḍho naikṛtikaś cāpi capalaśca dvijottama /
MBh, 5, 43, 10.1 vikatthanaḥ spṛhayālur manasvī bibhrat kopaṃ capalo 'rakṣaṇaśca /
MBh, 10, 12, 40.1 sa saṃrambhī durātmā ca capalaḥ krūra eva ca /
MBh, 11, 8, 28.1 amarṣī capalaścāpi krodhano duṣprasādhanaḥ /
MBh, 12, 136, 143.1 ātmanaścapalo nāsti kuto 'nyeṣāṃ bhaviṣyati /
MBh, 12, 136, 143.2 tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam //
MBh, 14, 45, 18.1 na pāṇipādacapalo na netracapalo muniḥ /
MBh, 14, 45, 18.1 na pāṇipādacapalo na netracapalo muniḥ /
MBh, 14, 45, 18.2 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
Manusmṛti
ManuS, 4, 177.1 na pāṇipādacapalo na netracapalo 'nṛjuḥ /
ManuS, 4, 177.1 na pāṇipādacapalo na netracapalo 'nṛjuḥ /
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
Rāmāyaṇa
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 35, 3.2 ayuktacāraś capalo mahendravaruṇopamam //
Rām, Ār, 48, 10.1 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara /
Rām, Ki, 18, 16.1 capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ /
Saundarānanda
SaundĀ, 8, 15.2 pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 5.2 atyāsanno 'ticapalaḥ ko na dahyeta vahninā //
BKŚS, 20, 181.2 megharājyā yathākhyātaṃ jitaḥ sa capalas tathā //
BKŚS, 26, 26.1 athaikaś capalas teṣāṃ baṭuḥ piṅgalanāmakaḥ /
Daśakumāracarita
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 3, 170.1 madhukara iva nisargacapalo yatra kvacidasajjati bhavādṛśo nṛśaṃsaḥ iti //
Matsyapurāṇa
MPur, 148, 6.1 rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ /
MPur, 154, 542.3 mānaśilena kalkena capalo rañjitānanaḥ //
MPur, 176, 8.2 śītāṃśuramṛtādhāraścapalaḥ śvetavāhanaḥ //
Viṣṇupurāṇa
ViPur, 5, 36, 6.1 dadāha capalo deśānpuragrāmāntarāṇi ca /
Hitopadeśa
Hitop, 1, 88.1 hiraṇyako brūte capalas tvam /
Kathāsaritsāgara
KSS, 2, 6, 65.1 so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām /
KSS, 3, 6, 11.2 jyeṣṭhas tu somadatto 'bhūccapalaḥ kṣatrakarmakṛt //
Rasahṛdayatantra
RHT, 2, 17.1 iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu /
Rasendracūḍāmaṇi
RCūM, 15, 47.2 kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā //
Ānandakanda
ĀK, 1, 1, 19.2 doṣahīno'tirūkṣaśca sutarāṃ capalaḥ priye //
Āryāsaptaśatī
Āsapt, 2, 33.1 asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi /
Āsapt, 2, 50.2 avabodhito 'smi capalo bāṣpasthitamitena talpena //
Kokilasaṃdeśa
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //