Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 16.1 āharaty adhvaryur ukthapātram atigrāhyāṃś camasāṃś ca //
Aitareyabrāhmaṇa
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
AB, 7, 33, 2.0 tad yatraitāṃś camasān āhareyus tad etaṃ yajamānacamasam āharet tān yatrodgṛhṇīyus tad enam upodgṛhṇīyāt tad yadeᄆāṃ hotopahvayeta yadā camasam bhakṣayed athainam etayā bhakṣayet //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
Gopathabrāhmaṇa
GB, 2, 3, 6, 10.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ camasān āpyāyayanty abhirūpābhyām //
GB, 2, 4, 6, 12.0 cātvālād apareṇādhvaryuś camasān adbhiḥ pūrayitvodīcaḥ praṇidhāya haritāni tṛṇāni vyavadadhāti //
Jaiminīyaśrautasūtra
JaimŚS, 14, 1.0 camasān āharanti //
JaimŚS, 14, 2.0 iḍāyām upahūyamānāyāṃ camasān udgṛhṇanti //
Kauśikasūtra
KauśS, 3, 3, 22.0 sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 7.0 apareṇa cātvālaṃ yathāsvaṃ camasān pūrṇapātrān avamṛśanti haritakuśān avadhāya saṃ varcaseti //
KātyŚS, 20, 4, 30.0 taccamasān anu homabhakṣau //
Vaitānasūtra
VaitS, 3, 9, 19.1 camasān āpyāyayanty āpyāyasva saṃ te payāṃsīti //
VaitS, 3, 9, 20.2 pañcaiva kṛtvaś camasān yajña āpyāyayet kaviḥ /
VaitS, 3, 10, 11.2 pañcaiva kṛtvaś camasān nārāśaṃseṣu bhakṣayet /
VaitS, 3, 13, 14.1 cātvālād apareṇādhvaryvāsāditān apsu somacamasān vaiṣṇavyarcā ninayanti //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 34.0 ṣoḍaśicamasaiḥ pracarya hotṛcamasamukhyān vājapeyacamasān unnayati //
VārŚS, 3, 1, 2, 40.0 bhakṣayanti camasān //
Āpastambaśrautasūtra
ĀpŚS, 18, 6, 15.1 ṣoḍaśinā pracarya hotṛcamasamukhyāṃś camasān unnīya bṛhataḥ stotram upākaroti //
ĀpŚS, 18, 6, 16.2 camasāṃś camasādhvaryavaḥ /
ĀpŚS, 18, 21, 1.1 śvo bhūte pātrasaṃsādanakāle daśa camasān adhikān prayunakti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 22.0 ukthapātraṃ camasāṃś cāntarātigrāhyān bhakṣayanti niṣkevalye //
ĀśvŚS, 9, 7, 36.0 ṛtasya hi śurudhaḥ santi pūrvīr iti sūktamukhīye satyena camasān bhakṣayanti //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 3.0 nyagrodhaścamasairiti yatra vai devā yajñenāyajanta ta etāṃścamasānnyaubjaṃste nyañco nyagrodhā rohanti //
Ṛgveda
ṚV, 1, 161, 4.2 yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje //
ṚV, 1, 161, 9.2 vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasāṁ apiṃśata //
ṚV, 3, 60, 2.1 yābhiḥ śacībhiś camasāṁ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ /
ṚV, 4, 33, 6.2 vibhrājamānāṃś camasāṁ ahevāvenat tvaṣṭā caturo dadṛśvān //
ṚV, 10, 25, 4.2 kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṁ iva vivakṣase //