Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rasahṛdayatantra
Skandapurāṇa
Āyurvedadīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 16, 7.1 yo devānām asi śreṣṭho rudras tanticaro vṛṣā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
Khādiragṛhyasūtra
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 17.2 yo bhūtānām adhipatī rudras tanticaro vṛṣā /
Ṛgveda
ṚV, 5, 36, 1.2 dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum //
Mahābhārata
MBh, 1, 45, 21.1 sa kadācid vanacaro mṛgaṃ vivyādha patriṇā /
MBh, 3, 247, 2.2 ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune //
MBh, 5, 45, 24.2 ajaścaro divārātram atandritaśca sa taṃ matvā kavir āste prasannaḥ //
MBh, 5, 145, 21.2 vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hyadhaścaraḥ //
MBh, 5, 186, 35.1 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ /
MBh, 6, 3, 23.1 ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi /
MBh, 7, 156, 18.2 asyann eko vanacaro babhau rāma ivāparaḥ //
MBh, 9, 49, 14.2 antarikṣacaraḥ śrīmān kalaśaṃ gṛhya devalaḥ //
MBh, 12, 133, 5.1 sarvakānanadeśajñaḥ pāriyātracaraḥ sadā /
MBh, 12, 159, 51.1 surāpo niyatāhāro brahmacārī kṣamācaraḥ /
MBh, 12, 187, 46.1 yathā vāricaraḥ pakṣī lipyamāno na lipyate /
MBh, 12, 240, 16.1 yathā vāricaraḥ pakṣī na lipyati jale caran /
MBh, 12, 253, 2.1 vane vanacaraḥ kaścijjājalir nāma vai dvijaḥ /
MBh, 12, 270, 26.1 jvālāmālāparikṣipto vaihāyasacarastathā /
MBh, 12, 297, 10.2 grāme vanasukhācāro yathā vanacarastathā //
MBh, 12, 315, 30.1 devayānacaro viṣṇoḥ pitṛyānaśca tāmasaḥ /
MBh, 12, 319, 10.2 antarikṣacaraḥ śrīmān vyāsaputraḥ suniścitaḥ //
MBh, 12, 319, 16.1 antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ /
MBh, 12, 324, 6.4 antarikṣacaraḥ śrīmān samagrabalavāhanaḥ //
MBh, 12, 324, 36.1 tasminmuhūrte saṃjajñe rājoparicaraḥ punaḥ /
MBh, 13, 17, 46.2 ahaścaro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ //
MBh, 13, 51, 15.1 tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ /
MBh, 14, 84, 2.1 tataḥ sa punar āvṛtya hayaḥ kāmacaro balī /
Manusmṛti
ManuS, 4, 196.2 śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ //
Rāmāyaṇa
Rām, Bā, 8, 8.1 sa vane nityasaṃvṛddho munir vanacaraḥ sadā /
Rām, Bā, 9, 3.1 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ /
Rām, Ār, 47, 7.2 daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ //
Rām, Su, 36, 24.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Rām, Su, 43, 9.1 sa śarān vañcayāmāsa teṣām āśucaraḥ kapiḥ /
Rām, Su, 55, 5.1 mārutasyālayaṃ śrīmān kapir vyomacaro mahān /
Rām, Su, 65, 10.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Saundarānanda
SaundĀ, 14, 45.1 tasmāccaran caro 'smīti sthito 'smīti cādhiṣṭhitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 4.2 uraḥkaṇṭhacaro buddhihṛdayendriyacittadhṛk //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 27.1 yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ /
BKŚS, 20, 223.2 na tena paribhūtaḥ syāt kesarī dharaṇīcaraḥ //
Daśakumāracarita
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
Kumārasaṃbhava
KumSaṃ, 1, 50.1 tāṃ nāradaḥ kāmacaraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe /
Kūrmapurāṇa
KūPur, 2, 21, 8.1 cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
KūPur, 2, 42, 21.1 prāyaścittī ca vidhurastathā pāpacaro gṛhī /
Matsyapurāṇa
MPur, 143, 25.2 ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat //
MPur, 148, 84.2 narayuktarathe devo rākṣaseśo viyaccaraḥ //
Suśrutasaṃhitā
Su, Sū., 46, 138.2 caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ /
Su, Nid., 1, 16.1 āmapakvāśayacaraḥ samāno vahnisaṅgataḥ /
Su, Nid., 1, 17.2 kṛtsnadehacaro vyāno rasasaṃvahanodyataḥ //
Su, Utt., 20, 6.1 samīraṇaḥ śrotragato 'nyathācaraḥ samantataḥ śūlamatīva karṇayoḥ /
Su, Utt., 39, 23.2 vikṣipyamāṇo 'ntaragnirbhavatyāśu bahiścaraḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
Viṣṇupurāṇa
ViPur, 6, 6, 11.2 rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 15.2 agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārchat //
Bhāratamañjarī
BhāMañj, 5, 387.2 pitāsya dikcaro nāma vainateyena bhakṣitaḥ //
BhāMañj, 13, 990.2 nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī //
BhāMañj, 13, 1125.2 mokṣadharmārthanipuṇaṃ draṣṭuṃ padbhyāṃ nabhaścaraḥ //
Hitopadeśa
Hitop, 3, 59.6 kintu asmadvipakṣaḥ kākaḥ sthalacaraḥ /
Rasahṛdayatantra
RHT, 1, 2.1 pītāmbaro'tha balijinnāgakṣayabahalarāgagaruḍacaraḥ /
Skandapurāṇa
SkPur, 5, 4.2 sarvaprāṇicaraḥ śrīmānsarvabhūtapravartakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 13.0 yaduktaṃ caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
Kokilasaṃdeśa
KokSam, 2, 52.2 bāṇaṃ muñcan parisaracaro na svapan nāpi khādan kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 15.1 tiṣṭhate mṛgarūpeṇa mṛgayūthacarastadā /