Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Hitopadeśa
Rasādhyāyaṭīkā
Rājanighaṇṭu
Ānandakanda
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 1, 12, 20.1 evaṃ śatrau ca mitre ca madhyame cāvapeccarān /
ArthaŚ, 1, 12, 21.1 antargṛhacarāsteṣāṃ kubjavāmanapaṇḍakāḥ /
Avadānaśataka
AvŚat, 10, 4.1 atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ śṛṇuta janapravādān iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 24.0 lupasadacarajapajabhadahadaśagṝbhyo bhāvagarhāyām //
Aṣṭādhyāyī, 3, 1, 100.0 gadamadacarayamaś ca anupasarge //
Aṣṭādhyāyī, 3, 2, 142.0 saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaś ca //
Aṣṭādhyāyī, 3, 2, 142.0 saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaś ca //
Aṣṭādhyāyī, 7, 4, 87.0 caraphaloś ca //
Buddhacarita
BCar, 9, 82.1 tau jñātuṃ paramagatergatiṃ tu tasya pracchannāṃścarapuruṣāñchucīnvidhāya /
Mahābhārata
MBh, 1, 192, 1.2 tato rājñāṃ carair āptaiścāraḥ samupanīyata /
MBh, 3, 35, 9.1 tvāṃ cecchrutvā tāta tathā carantam avabhotsyante bhāratānāṃ carāḥ sma /
MBh, 3, 35, 10.1 caraiś cen no 'viditaḥ kālam etaṃ yukto rājan mohayitvā madīyān /
MBh, 4, 25, 14.2 yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatastataḥ /
MBh, 5, 7, 2.2 dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiścaraiḥ //
MBh, 5, 193, 58.1 mama tvetaccarāstāta yathāvat pratyavedayan /
MBh, 7, 53, 4.1 dhārtarāṣṭrasya śibire mayā praṇihitāścarāḥ /
MBh, 15, 10, 6.2 dūtānāṃ ca carāṇāṃ ca pradoṣaste sadā bhavet //
Manusmṛti
ManuS, 7, 122.2 teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ //
Rāmāyaṇa
Rām, Su, 3, 27.2 dadarśa madhyame gulme rākṣasasya carān bahūn //
Rām, Yu, 17, 5.1 tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 20, 15.1 tataścarāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt /
Rām, Yu, 21, 1.1 tatastam akṣobhyabalaṃ laṅkādhipataye carāḥ /
Rām, Yu, 21, 19.1 athaivam uktaḥ śārdūlo rāvaṇenottamaścaraḥ /
Rām, Yu, 22, 1.1 tatastam akṣobhyabalaṃ laṅkāyāṃ nṛpateścaraḥ /
Rām, Yu, 22, 18.2 sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ //
Amarakośa
AKośa, 2, 479.1 yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ /
Bodhicaryāvatāra
BoCA, 8, 159.1 anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 21.2 kva yāsi jālma labdho 'si preṣitas tvaṃ caraḥ kila //
BKŚS, 15, 24.2 kiṃ mayā preṣitaḥ kaścid bhavān iva caras tayā //
BKŚS, 15, 26.2 tām anekaguṇāṃ prāpañ jyeṣṭhāmbāpreṣitāś carāḥ //
Kirātārjunīya
Kir, 1, 20.1 mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśeṣam aśeṣitakriyaḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 9.2 carā hy utsāhayeyus tāṃs taskarān pūrvataskarāḥ //
Suśrutasaṃhitā
Su, Nid., 1, 51.1 tadākṣipatyāśu muhurmuhurdehaṃ muhuścaraḥ /
Su, Nid., 13, 48.3 meḍhracarma yadā vāyurbhajate sarvataścaraḥ //
Sūryasiddhānta
SūrSiddh, 2, 68.1 bavādīni tataḥ sapta carākhyakaraṇāni ca /
Hitopadeśa
Hitop, 3, 100.2 atha prahitapraṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca deva samāgataprāyo rājā citravarṇaḥ /
Hitop, 4, 56.2 vittaṃ sadā yasya samaṃ vibhaktaṃ gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 14.0 tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatra bhūtvā bhramatas tadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati //
Rājanighaṇṭu
RājNigh, 13, 124.2 carācaraś caro varyo bālakrīḍaranakaśca saḥ //
Ānandakanda
ĀK, 2, 1, 305.1 carācaraścaro varyo bālakrīḍanakaśca sa /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 53.2 militās tatra baddhvā tvāṃ ninyū rājāntikaṃ carāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 4.0 antarbhāvitaṇyartho 'tra caradhātuḥ //