Occurrences

Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Śāṅkhāyanaśrautasūtra

Gautamadharmasūtra
GautDhS, 1, 2, 35.1 sārvavarṇikabhaikṣyacaraṇam abhiśastapatitavarjam //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 5.0 sāyaṃ prātar bhaikṣacaraṇam //
Kauśikasūtra
KauśS, 14, 5, 9.1 sūtakotthānachardaneṣu triṣu caraṇam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 1.0 pitṛyajña upāṃśu caraṇam //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 30.0 sāyaṃ prātaḥ sandhyāniḥsaraṇaṃ bhaikṣacaraṇam agnīndhanam //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 1.0 atra bhikṣācaryacaraṇam //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 10, 3, 5, 3.3 āditya eva caraṇam /
ŚBM, 10, 3, 5, 7.3 cakṣur eva caraṇam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 8.0 aharahaḥ samidādhānaṃ bhikṣācaraṇam adhaḥśayyā guruśuśrūṣeti brahmacāriṇo nityāni //
Ṛgveda
ṚV, 9, 113, 9.1 yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ /
Lalitavistara
LalVis, 4, 4.28 dharmacaraṇaṃ dharmālokamukhaṃ dharmapratiśaraṇatāyai saṃvartate /
Mahābhārata
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
MBh, 12, 244, 4.1 caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau /
Rāmāyaṇa
Rām, Yu, 107, 32.1 avāptaṃ dharmacaraṇaṃ yaśaśca vipulaṃ tvayā /
Kūrmapurāṇa
KūPur, 2, 12, 55.2 bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam //
KūPur, 2, 44, 83.1 tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ /
KūPur, 2, 44, 96.1 darśanaṃ copamanyorvai tapaścaraṇameva ca /
KūPur, 2, 44, 114.2 kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 3.0 brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam //
Viṣṇusmṛti
ViSmṛ, 27, 25.1 bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaraṇam //
ViSmṛ, 28, 9.1 gurukulavarjaṃ guṇavatsu bhaikṣyacaraṇam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 20.0 teṣāṃ samānaṃ caraṇam //
ŚāṅkhŚS, 16, 3, 6.0 teṣāṃ samānaṃ caraṇam //
ŚāṅkhŚS, 16, 12, 7.0 teṣāṃ samānaṃ caraṇam //