Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 22.1 ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇair upāyakauśalyair bodhisattvacaryāṃ caranti te 'pi sarve saṃdṛśyante sma //
SDhPS, 3, 41.1 sa tvaṃ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na samanusmarasi //
SDhPS, 3, 43.1 so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodham anusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 8, 4.2 tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca //
SDhPS, 8, 24.1 sa imāmevaṃrūpāṃ bodhisattvacaryāṃ paripūrya aprameyairasaṃkhyeyaiḥ kalpairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
SDhPS, 8, 108.1 evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā //
SDhPS, 10, 61.1 na tāvatte bhaiṣajyarāja bodhisattvacaryāyāṃ kuśalā bhavanti yāvannemaṃ dharmaparyāyaṃ śṛṇvanti //
SDhPS, 11, 15.2 ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
SDhPS, 12, 27.3 atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca pūrvacaryāpraṇidhānena bhagavato 'bhimukhaṃ siṃhanādaṃ nadante sma /
SDhPS, 14, 89.1 naite kulaputrā devamanuṣyānupaniśrāya viharanty asaṃsargacaryābhiratāḥ //
SDhPS, 15, 40.1 na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryā pariniṣpāditā //