Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 4.0 kāṣṭhāṃ prāptau pītaraktavarṇau paripūrṇau vihāya caturdaśavarṇapūrṇaṃ khanijaṃ bhavati //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 78.3, 4.0 mṛgacāriṇā mṛgasahitaṃ vane carati saṃsāraṃ vihāya viriktena kenacidvaravārtikena //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //