Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
Atharvaveda (Paippalāda)
AVP, 12, 14, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 4.2 sajātānāṃ madhyameṣṭhā rājñām agne vihavyo dīdihīha //
Jaiminīyabrāhmaṇa
JB, 1, 228, 2.0 kutsaś ca luśaś cendraṃ vyahvayetām //
Kāṭhakasaṃhitā
KS, 10, 7, 72.0 tāṃ vyahvayanta //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 5.2 ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe //
MS, 2, 10, 2, 6.2 tasmai viśaḥ samanamanta daivīr ayam ugro vihavyo yathāsat //
MS, 2, 12, 5, 5.2 sajātānāṃ madhyameṣṭheyāya rājñām agne vihavyo dīdihīha //
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 2.6 vāghadbhir vihvayāmahe /
Taittirīyasaṃhitā
TS, 1, 7, 1, 20.1 tāṃ devāsurā vyahvayanta pratīcīṃ devāḥ parācīm asurāḥ //
TS, 6, 1, 6, 51.0 vihvayāmahā iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 46.2 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
VSM, 11, 42.2 ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 6.3 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
Ṛgveda
ṚV, 1, 36, 13.2 ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe //
ṚV, 1, 108, 6.1 yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ /
ṚV, 2, 12, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
ṚV, 2, 18, 7.2 purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva //
ṚV, 7, 28, 1.2 viśve ciddhi tvā vihavanta martā asmākam icchṛṇuhi viśvaminva //
ṚV, 8, 5, 16.1 purutrā ciddhi vāṃ narā vihvayante manīṣiṇaḥ /
ṚV, 8, 40, 7.1 yad indrāgnī janā ime vihvayante tanā girā /