Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 10, 14.1 vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ /
Rām, Bā, 62, 8.2 viśvāmitrāśrame saumya sukhena vyaticakramuḥ //
Rām, Ay, 27, 29.2 ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe //
Rām, Ay, 86, 35.3 vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ //
Rām, Ār, 4, 35.2 devānāṃ ca vyatikramya brahmalokaṃ vyarohata //
Rām, Ār, 65, 4.1 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam /
Rām, Ki, 18, 24.1 gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan /
Rām, Ki, 18, 44.1 mām apy avagataṃ dharmād vyatikrāntapuraskṛtam /
Rām, Ki, 52, 2.3 sa tu kālo vyatikrānto bile ca parivartatām //
Rām, Ki, 52, 15.2 teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ //
Rām, Su, 1, 129.2 hanūmāṃśca muhūrtena vyaticakrāma sāgaram //
Rām, Su, 22, 29.2 yāvanna te vyatikrāmet tāvat sukham avāpnuhi //
Rām, Yu, 40, 42.2 āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau //