Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1078
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūya eva ca rājendra śṛṇu me vacanaṃ hitam / (1.1) Par.?
yathā sa devapravaraḥ kathayāmāsa buddhimān // (1.2) Par.?
ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ / (2.1) Par.?
rājā daśaratho nāmnā śrīmān satyapratiśravaḥ // (2.2) Par.?
aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati / (3.1) Par.?
kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati // (3.2) Par.?
putras tv aṅgasya rājñas tu romapāda iti śrutaḥ / (4.1) Par.?
taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ // (4.2) Par.?
anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum / (5.1) Par.?
āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca // (5.2) Par.?
śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca / (6.1) Par.?
pradāsyate putravantaṃ śāntābhartāram ātmavān // (6.2) Par.?
pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ / (7.1) Par.?
āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā // (7.2) Par.?
taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ / (8.1) Par.?
ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit // (8.2) Par.?
yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ / (9.1) Par.?
labhate ca sa taṃ kāmaṃ dvijamukhyād viśāṃpatiḥ // (9.2) Par.?
putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ / (10.1) Par.?
vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ // (10.2) Par.?
evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām / (11.1) Par.?
sanatkumāro bhagavān purā devayuge prabhuḥ // (11.2) Par.?
sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam / (12.1) Par.?
svayam eva mahārāja gatvā sabalavāhanaḥ // (12.2) Par.?
anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca / (13.1) Par.?
sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ // (13.2) Par.?
vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ / (14.1) Par.?
abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ // (14.2) Par.?
āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam / (15.1) Par.?
ṛṣiputraṃ dadarśādau dīpyamānam ivānalam // (15.2) Par.?
tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ / (16.1) Par.?
sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā // (16.2) Par.?
romapādena cākhyātam ṛṣiputrāya dhīmate / (17.1) Par.?
sakhyaṃ sambandhakaṃ caiva tadā taṃ pratyapūjayat // (17.2) Par.?
evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ / (18.1) Par.?
saptāṣṭadivasān rājā rājānam idam abravīt // (18.2) Par.?
śāntā tava sutā rājan saha bhartrā viśāṃpate / (19.1) Par.?
madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam // (19.2) Par.?
tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ / (20.1) Par.?
uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā // (20.2) Par.?
ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā / (21.1) Par.?
sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā // (21.2) Par.?
tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā / (22.1) Par.?
nanandatur daśaratho romapādaś ca vīryavān // (22.2) Par.?
tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ / (23.1) Par.?
paurebhyaḥ preṣayāmāsa dūtān vai śīghragāminaḥ / (23.2) Par.?
kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam // (23.3) Par.?
tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam / (24.1) Par.?
tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā // (24.2) Par.?
tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha / (25.1) Par.?
śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham // (25.2) Par.?
tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam / (26.1) Par.?
praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā // (26.2) Par.?
antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ / (27.1) Par.?
kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt // (27.2) Par.?
antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām / (28.1) Par.?
saha bhartrā viśālākṣīṃ prītyānandam upāgaman // (28.2) Par.?
pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ / (29.1) Par.?
uvāsa tatra sukhitā kaṃcit kālaṃ saha dvijā // (29.2) Par.?
Duration=0.12415790557861 secs.