Occurrences

Vārāhaśrautasūtra
Āpastambadharmasūtra
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 11.1 yajamānapañcamā ṛtvijo vyatikramya bhakṣayitveḍāṃ prastare mārjayante /
Āpastambadharmasūtra
ĀpDhS, 1, 9, 12.0 tathānyasyāṃ striyāṃ varṇavyatikrāntāyāṃ maithune //
Aṣṭasāhasrikā
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
Mahābhārata
MBh, 1, 56, 8.1 kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā /
MBh, 1, 57, 38.1 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ /
MBh, 3, 280, 1.2 tataḥ kāle bahutithe vyatikrānte kadācana /
MBh, 4, 64, 10.1 śoṇite tu vyatikrānte praviveśa bṛhannaḍā /
MBh, 5, 48, 5.2 pūrvadevau vyatikrāntau naranārāyaṇāv ṛṣī //
MBh, 5, 82, 16.2 purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca //
MBh, 5, 87, 12.1 tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ /
MBh, 5, 89, 2.2 tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ //
MBh, 5, 127, 8.2 sabhāyā nirgato mūḍho vyatikramya suhṛdvacaḥ //
MBh, 5, 149, 37.2 rātriśeṣe vyatikrānte prayāsyāmo raṇājiram /
MBh, 7, 29, 32.2 gāṇḍīvasya ca nirghoṣo vyatikramyāspṛśad divam //
MBh, 7, 69, 10.1 so 'sau pārtho vyatikrānto miṣataste mahādyute /
MBh, 7, 76, 11.1 tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī /
MBh, 7, 76, 14.1 atha dṛṣṭvā vyatikrāntau jvalitāviva pāvakau /
MBh, 7, 76, 36.1 tau tu dṛṣṭvā vyatikrāntau hṛṣīkeśadhanaṃjayau /
MBh, 7, 76, 38.1 kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ /
MBh, 7, 89, 31.1 dṛṣṭvā senāṃ vyatikrāntāṃ sātvatenārjunena ca /
MBh, 7, 89, 39.2 bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ //
MBh, 7, 97, 3.2 kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ //
MBh, 7, 105, 5.1 yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ /
MBh, 7, 105, 5.2 kathaṃ sātyakibhīmābhyāṃ vyatikrānto 'si mānada //
MBh, 7, 138, 29.1 tayoḥ prabhāḥ pṛthivīm antarikṣaṃ sarvā vyatikramya diśaśca vṛddhāḥ /
MBh, 8, 40, 21.1 mādrīputrau tataḥ śūrau vyatikramya mahārathau /
MBh, 9, 47, 4.1 samāstasyā vyatikrāntā bahvyaḥ kurukulodvaha /
MBh, 9, 49, 8.1 evaṃ tayor mahārāja dīrghakālo vyatikramat /
MBh, 9, 50, 34.1 atha kāle vyatikrānte mahatyatibhayaṃkare /
MBh, 11, 14, 15.1 rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ /
MBh, 12, 24, 21.3 dharmastu te vyatikrāntastataste niṣkṛtiḥ kṛtā //
MBh, 12, 31, 6.1 vyatikrāntāsu varṣāsu samaye gamanasya ca /
MBh, 12, 104, 20.1 yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam /
MBh, 12, 140, 31.2 ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava //
MBh, 12, 168, 27.1 atha ye buddhim aprāptā vyatikrāntāśca mūḍhatām /
MBh, 12, 258, 7.1 vyabhicāre tu kasmiṃścid vyatikramyāparān sutān /
MBh, 12, 258, 41.2 dīrghaḥ kālo vyatikrāntastatastasyāgamat pitā //
MBh, 12, 312, 14.2 krameṇaiva vyatikramya bhārataṃ varṣam āsadat //
MBh, 13, 10, 20.2 evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai //
MBh, 13, 42, 4.1 atha kāle vyatikrānte kasmiṃścit kurunandana /
MBh, 13, 105, 55.1 budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ vyatikramantaṃ bhuvanāni viśvā /
MBh, 14, 55, 18.3 vyatikrāmanmahān kālo nāvabuddho dvijarṣabha //
Rāmāyaṇa
Rām, Bā, 10, 14.1 vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ /
Rām, Bā, 62, 8.2 viśvāmitrāśrame saumya sukhena vyaticakramuḥ //
Rām, Ay, 27, 29.2 ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe //
Rām, Ay, 86, 35.3 vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ //
Rām, Ār, 4, 35.2 devānāṃ ca vyatikramya brahmalokaṃ vyarohata //
Rām, Ār, 65, 4.1 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam /
Rām, Ki, 18, 24.1 gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan /
Rām, Ki, 18, 44.1 mām apy avagataṃ dharmād vyatikrāntapuraskṛtam /
Rām, Ki, 52, 2.3 sa tu kālo vyatikrānto bile ca parivartatām //
Rām, Ki, 52, 15.2 teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ //
Rām, Su, 1, 129.2 hanūmāṃśca muhūrtena vyaticakrāma sāgaram //
Rām, Su, 22, 29.2 yāvanna te vyatikrāmet tāvat sukham avāpnuhi //
Rām, Yu, 40, 42.2 āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 196.2 vyatikrāntasavarṇena pariṇītā varā tvayā //
Harivaṃśa
HV, 7, 36.1 manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ /
Kūrmapurāṇa
KūPur, 2, 16, 75.2 vyatikramenna sravantīṃ nāpsu maithunamācaret /
Nāradasmṛti
NāSmṛ, 1, 1, 44.1 āsedhakāla āsiddha āsedham yo vyatikramet /
Nāṭyaśāstra
NāṭŚ, 4, 111.2 pṛṣṭhataḥ kuñcitaṃ kṛtvā vyatikrāntakramaṃ tataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 75.2 durdine rāṣṭrabhaṅge vā varṣāsvapi vyatikramet //
PABh zu PāśupSūtra, 1, 9, 284.1 aduṣṭāpatitaṃ sādhuṃ bhikṣuko yo vyatikramet /
Viṣṇupurāṇa
ViPur, 3, 5, 5.2 vaiśampāyana ekastu taṃ vyatikrāntavāṃstadā //
ViPur, 5, 27, 18.2 saptamāyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 53.1 etāvatālaṃ kālena vyatikrāntena me prabho /
BhāgPur, 4, 27, 5.2 kṣaṇārdhamiva rājendra vyatikrāntaṃ navaṃ vayaḥ //
Rasārṇava
RArṇ, 12, 146.2 ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 8.0 tato'sya rasāyanavidhātur ekādaśe 'hni vyatikrānte keśādayaḥ patanti //
Ānandakanda
ĀK, 1, 23, 368.1 ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet /
Rasārṇavakalpa
RAK, 1, 176.1 ṣaṇmāse ca vyatikrānte tatsarvaṃ kāñcanaṃ bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 107.1 tānsukhena vyatikramya dharmarājālayaṃ vrajet /