Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 1.10 gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata /
MBh, 1, 110, 1.2 taṃ vyatītam atikramya rājā svam iva bāndhavam /
MBh, 1, 110, 18.1 nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 1, 119, 35.5 atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ /
MBh, 1, 121, 10.1 tato vyatīte pṛṣate sa rājā drupado 'bhavat /
MBh, 1, 137, 1.2 atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ /
MBh, 1, 143, 27.19 tasyāṃ rātryāṃ vyatītāyām ājagāma mahāvrataḥ /
MBh, 1, 151, 1.2 tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ /
MBh, 1, 151, 1.7 atha rātryāṃ vyatītāyāṃ bhīmaseno mahābalaḥ /
MBh, 1, 151, 1.24 tato rātryāṃ vyatītāyāṃ savyañjanadadhiplutam /
MBh, 1, 188, 22.86 saṃvatsaragaṇā rājan vyatīyuḥ kṣaṇavat tadā /
MBh, 1, 214, 28.1 tatra pūrvavyatītāni vikrāntāni ratāni ca /
MBh, 2, 12, 31.1 vyatītya vividhān deśāṃstvarāvān kṣipravāhanaḥ /
MBh, 2, 12, 40.1 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca /
MBh, 3, 1, 5.2 vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām //
MBh, 3, 47, 12.2 pañcaiva varṣāṇi tadā vyatīyur adhīyatāṃ japatāṃ juhvatāṃ ca //
MBh, 3, 105, 9.1 tataḥ kāle bahutithe vyatīte bharatarṣabha /
MBh, 3, 105, 23.2 vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata //
MBh, 3, 115, 6.2 asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī //
MBh, 3, 128, 9.2 atha kāle vyatīte tu somako 'py agamat param //
MBh, 3, 145, 15.1 te vyatītya bahūn deśān uttarāṃś ca kurūn api /
MBh, 3, 161, 16.2 māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām //
MBh, 3, 174, 6.1 te durgavāsaṃ bahudhā niruṣya vyatītya kailāsam acintyarūpam /
MBh, 3, 266, 25.1 dvimāsoparame kāle vyatīte plavagās tataḥ /
MBh, 3, 266, 37.2 śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām //
MBh, 3, 283, 1.2 tasyāṃ rātryāṃ vyatītāyām udite sūryamaṇḍale /
MBh, 3, 294, 41.3 kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu //
MBh, 4, 20, 15.1 vimuktena vyatītena bhīmasena mahābala /
MBh, 4, 21, 7.1 tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ /
MBh, 4, 25, 4.1 asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ /
MBh, 4, 30, 2.1 vyatītaḥ samayaḥ samyag vasatāṃ vai purottame /
MBh, 4, 39, 23.2 ato bhayaṃ vyatītaṃ me prītiśca paramā tvayi //
MBh, 4, 61, 16.2 te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt //
MBh, 5, 10, 18.2 yudhyatoścāpi vāṃ kālo vyatītaḥ sumahān iha //
MBh, 5, 46, 1.3 sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī //
MBh, 5, 92, 1.3 śivā nakṣatrasampannā sā vyatīyāya śarvarī //
MBh, 5, 92, 3.2 akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī //
MBh, 5, 135, 30.1 te vyatītya tam adhvānaṃ kṣipraṃ śyenā ivāśugāḥ /
MBh, 5, 176, 20.1 tataḥ pūrvavyatītāni kathayete sma tāvubhau /
MBh, 5, 181, 36.2 saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ //
MBh, 5, 182, 15.1 tatastasmin bāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam /
MBh, 5, 185, 1.2 tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata /
MBh, 6, BhaGī 4, 5.2 bahūni me vyatītāni janmāni tava cārjuna /
MBh, 6, 71, 1.3 vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayuḥ //
MBh, 7, 88, 36.2 sa vyatīyāya yatrograṃ karṇasya sumahad balam //
MBh, 7, 102, 105.2 vyatītya rathinaścāpi droṇānīkam upādravat //
MBh, 9, 7, 1.2 vyatītāyāṃ rajanyāṃ tu rājā duryodhanastadā /
MBh, 10, 10, 1.2 tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ /
MBh, 11, 15, 19.1 tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ /
MBh, 12, 9, 28.1 vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 12, 28, 36.2 sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ //
MBh, 12, 29, 9.2 evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe //
MBh, 12, 84, 20.2 pañcopadhāvyatītāṃśca kuryād rājārthakāriṇaḥ //
MBh, 12, 169, 11.1 rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā /
MBh, 12, 271, 40.2 tataḥ sa hāridram upaiti varṇaṃ saṃhāravikṣepaśate vyatīte //
MBh, 12, 344, 8.2 vyatītā sā niśā kṛtsnā sukhena divasopamā //
MBh, 13, 20, 5.1 tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ /
MBh, 13, 21, 5.2 vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ //
MBh, 13, 70, 9.2 vyatītaṃ tad ahaḥśeṣaṃ sā cogrā tatra śarvarī //
MBh, 14, 9, 5.3 ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra //
MBh, 14, 89, 19.1 ye vyatītā mahātmāno rājānaḥ sagarādayaḥ /
MBh, 15, 24, 23.1 tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ /
MBh, 15, 34, 1.3 śivā nakṣatrasampannā sā vyatīyāya bhārata //
MBh, 15, 34, 5.1 vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyaḥ /