Occurrences

Aitareyabrāhmaṇa
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harṣacarita
Suśrutasaṃhitā
Mukundamālā
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
Avadānaśataka
AvŚat, 1, 10.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 2, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 3, 14.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 4, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 6, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 7, 13.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 8, 10.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 9, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 10, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 17, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 20, 7.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 22, 7.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 23, 9.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Mahābhārata
MBh, 1, 9, 11.5 macchokaṃ vākyatoyena vyapanītaṃ kariṣyati //
MBh, 1, 213, 12.56 tasmān mānaṃ ca darpaṃ ca vyapanīya svayaṃ vraja /
MBh, 3, 75, 27.1 saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā /
MBh, 3, 180, 35.1 vyapetamanyur vyapanītapāpmā vihṛtya yatrecchasi tatra kāmam /
MBh, 5, 9, 14.3 yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam //
MBh, 5, 54, 40.2 vyapaneṣyāmyahaṃ hyenaṃ mā rājan vimanā bhava //
MBh, 5, 136, 10.2 taṃ gaccha puruṣavyāghraṃ vyapanīyeha kilbiṣam //
MBh, 5, 136, 11.1 dṛṣṭaścet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ /
MBh, 5, 177, 5.2 mama duḥkhaṃ bhagavatā vyapaneyaṃ yatastataḥ /
MBh, 5, 178, 35.2 vyapaneṣyāmi te darpaṃ paurāṇaṃ brāhmaṇabruva //
MBh, 5, 178, 38.2 vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ //
MBh, 6, 59, 29.2 dṛṣṭvā rathān svān vyapanīyamānān pratyudyayau sātyakiṃ yoddhum icchan //
MBh, 6, 117, 18.1 vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ /
MBh, 7, 56, 37.2 bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka //
MBh, 12, 126, 32.2 tām ahaṃ vyapaneṣyāmi iti kṛtvā vyavasthitaḥ //
MBh, 12, 148, 35.1 tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā /
MBh, 12, 165, 27.1 tasya pakṣāgravikṣepaiḥ klamaṃ vyapanayat khagaḥ /
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 237, 35.2 vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo 'rtham ṛcchati //
MBh, 13, 6, 47.1 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurum iva kṛtam agryaṃ karma saṃyāti daivam /
MBh, 14, 6, 13.2 vyapaneṣyāmi te manyuṃ sarvayatnair narādhipa //
MBh, 15, 38, 17.2 tanme bhayaṃ tvaṃ bhagavan vyapanetum ihārhasi //
MBh, 15, 39, 17.2 tad adya vyapaneṣyāmi paralokakṛtād bhayāt //
Rāmāyaṇa
Rām, Ay, 60, 11.2 vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ //
Rām, Ār, 2, 24.2 vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ //
Rām, Ār, 55, 7.2 kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām //
Rām, Ār, 60, 12.2 sarvaṃ vyapanayacchokam vaidehī kva nu sā gatā //
Rām, Ki, 12, 29.1 sugrīva śrūyatāṃ tāta krodhaś ca vyapanīyatām /
Rām, Su, 27, 8.1 sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā /
Rām, Su, 37, 13.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 54, 7.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Yu, 36, 33.2 labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ //
Rām, Yu, 70, 41.2 karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava //
Divyāvadāna
Divyāv, 4, 39.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 5, 11.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 11, 64.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 19, 79.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Suśrutasaṃhitā
Su, Utt., 62, 35.1 śokaśalyaṃ vyapanayedunmāde pañcame bhiṣak /
Mukundamālā
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 10.2 duḥkhaṃ te vyapaneṣyāmi tathā mātur na saṃśayaḥ /
GokPurS, 7, 58.2 vyapanīya niśāṃ tāṃ tu vasiṣṭhaṃ vākyam abravīt //