UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2751
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
mārkaṇḍeyam ṛṣayaḥ pāṇḍavāśca paryapṛcchan / (1.2)
Par.?
asti kaścid bhavataścirajātatara iti // (1.3)
Par.?
sa tān uvāca / (2.1)
Par.?
asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyastridivāt pracyutaḥ / (2.2)
Par.?
kīrtiste vyucchinneti / (2.3)
Par.?
sa mām upātiṣṭhat / (2.4)
Par.?
atha pratyabhijānāti māṃ bhavān iti // (2.5)
Par.?
tam aham abruvam / (3.1)
Par.?
na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam // (3.2)
Par.?
asti khalu himavati prākārakarṇo nāmolūkaḥ / (4.1)
Par.?
sa bhavantaṃ yadi jānīyāt / (4.2)
Par.?
prakṛṣṭe cādhvani himavān / (4.3)
Par.?
tatrāsau prativasatīti // (4.4)
Par.?
sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ // (5.1)
Par.?
athainaṃ sa rājarṣiḥ paryapṛcchat / (6.1)
Par.?
pratyabhijānāti māṃ bhavān iti // (6.2)
Par.?
sa muhūrtaṃ dhyātvābravīd enam / (7.1)
Par.?
nābhijāne bhavantam iti // (7.2)
Par.?
sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt / (8.1)
Par.?
asti kaścid bhavataścirajātatara iti // (8.2)
Par.?
sa evam ukto 'bravīd enam / (9.1)
Par.?
asti khalvindradyumnasaro nāma / (9.2)
Par.?
tasminnāḍījaṅgho nāma bakaḥ prativasati / (9.3)
Par.?
so 'smattaścirajātataraḥ / (9.4)
Par.?
taṃ pṛccheti // (9.5)
Par.?
tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva // (10.1)
Par.?
so 'smābhiḥ pṛṣṭaḥ / (11.1)
Par.?
bhavān indradyumnaṃ rājānaṃ pratyabhijānātīti // (11.2)
Par.?
sa evam ukto 'bravīnmuhūrtaṃ dhyātvā / (12.1)
Par.?
nābhijānāmyaham indradyumnaṃ rājānam iti // (12.2)
Par.?
tataḥ so 'smābhiḥ pṛṣṭaḥ / (13.1)
Par.?
asti kaścid anyo bhavataścirajātatara iti // (13.2)
Par.?
sa no 'bravīd asti khalvihaiva sarasyakūpāro nāma kacchapaḥ prativasati / (14.1) Par.?
sa mattaścirajātatara iti / (14.2)
Par.?
sa yadi kathaṃcid abhijānīyād imaṃ rājānaṃ tam akūpāraṃ pṛcchāma iti // (14.3)
Par.?
tataḥ sa bakastam akūpāraṃ kacchapaṃ vijñāpayāmāsa / (15.1)
Par.?
astyasmākam abhipretaṃ bhavantaṃ kaṃcid artham abhipraṣṭum / (15.2)
Par.?
sādhvāgamyatāṃ tāvad iti // (15.3)
Par.?
etacchrutvā sa kacchapastasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasastīre // (16.1)
Par.?
āgataṃ cainaṃ vayam apṛcchāma / (17.1)
Par.?
bhavān indradyumnaṃ rājānam abhijānātīti // (17.2)
Par.?
sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt / (18.1)
Par.?
kim aham enaṃ na pratyabhijānāmi / (18.2)
Par.?
ahaṃ hyanena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ / (18.3)
Par.?
saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam / (18.4)
Par.?
atra cāhaṃ prativasāmīti // (18.5)
Par.?
athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt // (19.1)
Par.?
vācaścāśrūyantendradyumnaṃ prati / (20.1)
Par.?
prastutaste svargaḥ / (20.2)
Par.?
yathocitaṃ sthānam abhipadyasva / (20.3)
Par.?
kīrtimān asi / (20.4)
Par.?
avyagro yāhīti // (20.5)
Par.?
divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ / (21.1)
Par.?
yāvat sa śabdo bhavati tāvat puruṣa ucyate // (21.2)
Par.?
akīrtiḥ kīrtyate yasya loke bhūtasya kasyacit / (22.1)
Par.?
patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate // (22.2)
Par.?
tasmāt kalyāṇavṛttaḥ syād atyantāya naro bhuvi / (23.1)
Par.?
vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet // (23.2)
Par.?
ityetacchrutvā sa rājābravīt / (24.1)
Par.?
tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti // (24.2)
Par.?
sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ // (25.1)
Par.?
etanmayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ // (26.1)
Par.?
pāṇḍavāścocuḥ prītāḥ / (27.1)
Par.?
śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti // (27.3)
Par.?
athainān abravīd asau / (28.1)
Par.?
nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgastasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti // (28.2)
Par.?
Duration=0.12544989585876 secs.