Occurrences

Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 7, 1.0 satyapi rūpe paramāṇoḥ samavāyikāraṇadravyābhāvān nopalabdhiḥ //
Viṃśatikākārikā
ViṃKār, 1, 12.1 ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā /
ViṃKār, 1, 13.1 paramāṇorasaṃyoge tatsaṃghāte'sti kasya saḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 12.1, 1.0 ṣaḍbhyo digbhyaḥ ṣaḍbhiḥ paramāṇubhiryugapadyoge sati paramāṇoḥ ṣaḍaṃśatā prāpnoti //
ViṃVṛtti zu ViṃKār, 1, 12.2, 1.0 atha ya evaikasya paramāṇordeśaḥ sa eva ṣaṇṇām //
ViṃVṛtti zu ViṃKār, 1, 13.2, 5.0 yadi ca paramāṇoḥ saṃyoga iṣyate yadi vā neṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadyekaikasya paramāṇordigbhāgabhedo na syādādityodaye kathamanyatra chāyā bhavatyanyatrātapaḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 āvaraṇaṃ ca kathaṃ bhavati paramāṇoḥ paramāṇvantareṇa yadi digbhāgabhedo neṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 4.0 na hi kaścidapi paramāṇoḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 kimevaṃ neṣyate piṇḍasya te chāyāvṛtī na paramāṇoriti //