Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Skandapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Śār., 1, 53.1 prabhavo na hyanāditvādvidyate paramātmanaḥ /
Mahābhārata
MBh, 12, 191, 6.2 ete vai nirayāstāta sthānasya paramātmanaḥ //
MBh, 12, 233, 19.2 jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ //
MBh, 13, 85, 1.3 pitāmahasya yadvṛttaṃ brahmaṇaḥ paramātmanaḥ //
Manusmṛti
ManuS, 6, 65.1 sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ /
Rāmāyaṇa
Rām, Ay, 97, 24.2 tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam //
Kūrmapurāṇa
KūPur, 1, 1, 110.1 tataḥ prādurabhūt tasmin prakāśaḥ paramātmanaḥ /
KūPur, 1, 2, 89.2 rajaḥsattvatamoyogāt parasya paramātmanaḥ //
KūPur, 1, 4, 40.2 garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ //
KūPur, 1, 10, 11.1 so 'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ /
KūPur, 1, 11, 316.1 sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ /
KūPur, 2, 6, 42.2 niyogādeva vartante devasya paramātmanaḥ //
KūPur, 2, 6, 45.2 vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ //
KūPur, 2, 37, 51.1 tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ /
KūPur, 2, 44, 34.2 prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ //
Liṅgapurāṇa
LiPur, 1, 1, 13.2 nārado 'pyasya devasya rudrasya paramātmanaḥ //
LiPur, 1, 29, 3.1 kiṃ pravṛttaṃ vane tasmin rudrasya paramātmanaḥ /
LiPur, 1, 53, 51.1 adehinas tvaho dehamakhilaṃ paramātmanaḥ /
LiPur, 1, 70, 92.2 puruṣaḥ puṇḍarīkākṣo rūpaṃ tatparamātmanaḥ //
LiPur, 1, 80, 35.1 strīsaṃghair devadevasya bhavasya paramātmanaḥ /
LiPur, 2, 5, 40.1 yathā tvaṃ devadevasya bhavasya paramātmanaḥ /
LiPur, 2, 8, 1.3 dvādaśākṣaramantraśca paramaḥ paramātmanaḥ //
LiPur, 2, 8, 9.1 meghavāhanakalpe vai brahmaṇaḥ paramātmanaḥ /
LiPur, 2, 9, 38.2 śaṅkarasya śaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 9, 50.1 praṇavo vācakastasya śivasya paramātmanaḥ /
LiPur, 2, 10, 33.2 ādityastasya nityasya satyasya paramātmanaḥ //
LiPur, 2, 13, 5.2 saṃjīvanasya lokānāṃ bhavasya paramātmanaḥ //
LiPur, 2, 13, 20.2 vastudravyātmakaṃ tasya bhavasya paramātmanaḥ //
LiPur, 2, 14, 5.2 sarvalokaśaraṇyasya śivasya paramātmanaḥ //
Viṣṇupurāṇa
ViPur, 2, 15, 35.2 vāsudevābhidheyasya svarūpaṃ paramātmanaḥ //
ViPur, 6, 4, 49.1 naivāhas tasya na niśā nityasya paramātmanaḥ /
ViPur, 6, 5, 69.1 tad eva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 176.1 yata etāni dṛśyante liṅgāni paramātmanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 21.1 tvam ātmanātmānam avehy amoghadṛk parasya puṃsaḥ paramātmanaḥ kalām /
BhāgPur, 3, 4, 33.1 viduro 'py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ /
BhāgPur, 3, 6, 8.1 eṣa hy aśeṣasattvānām ātmāṃśaḥ paramātmanaḥ /
BhāgPur, 3, 12, 1.2 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ /
BhāgPur, 3, 29, 36.1 etad bhagavato rūpaṃ brahmaṇaḥ paramātmanaḥ /
BhāgPur, 4, 24, 79.1 gītaṃ mayedaṃ naradevanandanāḥ parasya puṃsaḥ paramātmanaḥ stavam /
Garuḍapurāṇa
GarPur, 1, 12, 1.3 oṃ nama ityādau saṃsmṛtiḥ paramātmanaḥ //
GarPur, 1, 16, 1.3 viṣṇorīśasya devasya śuddhasya paramātmanaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 9.2 tattvaṃ vidyākhyam asṛjat karaṇaṃ paramātmanaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
Rasahṛdayatantra
RHT, 1, 31.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
Rasaratnasamuccaya
RRS, 1, 58.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
Skandapurāṇa
SkPur, 2, 4.1 dehāvatāro devasya rudrasya paramātmanaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 74.2 manyadhvaṃ jātamekasya tatsarvaṃ paramātmanaḥ //
Sātvatatantra
SātT, 3, 2.1 nirvikalpasya kṛṣṇasya brahmaṇaḥ paramātmanaḥ /